Q: `कदलीदलकुञ्जायितस्यैतत्कुटीरस्य' समन्तात् पुष्पवाटिका। पूर्वत: परमपवित्रपानीयं पर: सहस्रपुण्डरी-कपटलपरिलसितं पतत्रिकुल कूजितपूजितं पय: पूरितं सर आसीत्। उपर्युक्त गद्यांश किस रचना से उद्धृत है?
A.
कादम्बरी
B.
हर्षचरितम्
C.
शिवराजविजयम्
D.
दशकुमारचरितम्
Correct Answer:
Option C - `कदलीदलकुञ्जायितस्यैतत्कुटीरस्य' समन्तात् पुष्पवाटिका। पूर्वत: परमपवित्रपानीयं पर: सहस्रपुण्डरी-कपटलपरिलसितं पतत्रिकुल कूजितपूजितं पय: पूरितं सर आसीत्। उपर्युक्त गद्यांश शिवराजविजयम् से उद्धृत है।
C. `कदलीदलकुञ्जायितस्यैतत्कुटीरस्य' समन्तात् पुष्पवाटिका। पूर्वत: परमपवित्रपानीयं पर: सहस्रपुण्डरी-कपटलपरिलसितं पतत्रिकुल कूजितपूजितं पय: पूरितं सर आसीत्। उपर्युक्त गद्यांश शिवराजविजयम् से उद्धृत है।
Explanations:
`कदलीदलकुञ्जायितस्यैतत्कुटीरस्य' समन्तात् पुष्पवाटिका। पूर्वत: परमपवित्रपानीयं पर: सहस्रपुण्डरी-कपटलपरिलसितं पतत्रिकुल कूजितपूजितं पय: पूरितं सर आसीत्। उपर्युक्त गद्यांश शिवराजविजयम् से उद्धृत है।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.