Correct Answer:
Option B - ‘हरये’ इत्यत्र सन्धिप्रयोजकं सूत्रम् ‘एचोऽयवायाव: अस्ति।
‘हरये’ इसमें सन्धिप्रयोजक सूत्र ‘एचोऽयवायाव:’ है।
‘एचोऽयवायाव:’- यदि ए, ओ, ऐ, औ के बाद कोई स्वर हो तो दोनों के स्थान पर क्रमश: अय्, अव्, आय्, आव् हो जाता है।
यथा- हरये
हरे + ए
हर् अय् + ए = हरये
शाकल्यस्य- नरा: हसन्ति, भो देवा:
एङ: पदान्तादति- हरेऽव, लोकेऽस्मिन्।
B. ‘हरये’ इत्यत्र सन्धिप्रयोजकं सूत्रम् ‘एचोऽयवायाव: अस्ति।
‘हरये’ इसमें सन्धिप्रयोजक सूत्र ‘एचोऽयवायाव:’ है।
‘एचोऽयवायाव:’- यदि ए, ओ, ऐ, औ के बाद कोई स्वर हो तो दोनों के स्थान पर क्रमश: अय्, अव्, आय्, आव् हो जाता है।
यथा- हरये
हरे + ए
हर् अय् + ए = हरये
शाकल्यस्य- नरा: हसन्ति, भो देवा:
एङ: पदान्तादति- हरेऽव, लोकेऽस्मिन्।