search
Q: निर्देश (258–263) : अधोलिखितं श्लोकम् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उत्तरं चित्वा लिखत। केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:। न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।। वाण्येका समलज्र्रोति पुरुषं या संस्कृता धार्यते। क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।। ‘नश्यन्ति’ इति अर्थे किम् पदं प्रयुक्तम्?
  • A. विभूषयन्ति
  • B. क्षीयन्ते
  • C. विलेपयन्ति
  • D. अलङ्कारोति
Correct Answer: Option B - ‘नश्यन्ति’ इति अर्थे ‘क्षीयन्ते’ पदं प्रयुक्तम्। विभूषियन्ति, विलेपयन्ति, अलङ्कारोति ये सभी विकल्प मनुष्य के सज्जा के कार्य में प्रयोग किए जाते हैं। ‘नश्यन्ति’ का अर्थ नष्ट करना, ‘क्षीयन्ते’ का अर्थ भी नष्ट होना या क्षीण होना है।
B. ‘नश्यन्ति’ इति अर्थे ‘क्षीयन्ते’ पदं प्रयुक्तम्। विभूषियन्ति, विलेपयन्ति, अलङ्कारोति ये सभी विकल्प मनुष्य के सज्जा के कार्य में प्रयोग किए जाते हैं। ‘नश्यन्ति’ का अर्थ नष्ट करना, ‘क्षीयन्ते’ का अर्थ भी नष्ट होना या क्षीण होना है।

Explanations:

‘नश्यन्ति’ इति अर्थे ‘क्षीयन्ते’ पदं प्रयुक्तम्। विभूषियन्ति, विलेपयन्ति, अलङ्कारोति ये सभी विकल्प मनुष्य के सज्जा के कार्य में प्रयोग किए जाते हैं। ‘नश्यन्ति’ का अर्थ नष्ट करना, ‘क्षीयन्ते’ का अर्थ भी नष्ट होना या क्षीण होना है।