If a³+3a²+9a = 1, then what is the value of a³ + (3/a)?
Begum Hazrat Mahal is related with which of the following revolt? बेगम हजरत महल भारत के निम्नलिखित में से किस विद्रोह से संबंधित है?
.
हाल ही में किस बॉलीवुड अभिनेत्री को मालदीव की ग्लोबल टूरिज्म एम्बेसडर नियुक्त किया गया?
सूचना : अधोलिखितानां प्रश्नानां (प्र. सं. 308-322) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (308-314) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत- कस्मिंश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एव शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकरण्य तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्रार्थ्यतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्।‘अचिन्तयत्’ इति पदस्य समानार्थकः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत
ग्लोबल एग्रीकल्चर एक्सपोर्ट इंडेक्स में भारत की रैंक क्या है?
निम्नलिखित में से कौन सी वायुमंडल की सबसे ऊपरी परत है?
It the statement "No birds are animals" is given as false, which of the following statements can be inferred to be true? A. Some animals are not birds. B. Some birds are not animals. C. Some animals are birds. D. Some birds are animals. Choose the most appropriate answer from the options given below:
In which year did Madhya Pradesh State formulate the Ranewable Energy Policy? मध्य प्रदेश राज्य ने किस वर्ष ‘‘नवीनीकृत ऊर्जा नीति’’ का निर्माण किया?
गाय में दुग्ध ज्वर रोग किसकी कमी से होता है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.