निर्देश:–अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (338- 345) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत- ग्रामे आसीत् कश्चन दुर्बलकाय:। शरीर-शक्तिहीनताकारणत: स: भृतिकार्यं न प्राप्नोति स्म। स: देवं प्रार्थितवान् - ‘‘भगवन् ! मम उदरपूरणाय काञ्चित् व्यवस्थां परिकल्पयतु कृपया’’ इति। तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् - ‘‘शिलानोदनं कुरु’’ इति। तस्य गृहस्य समीपे काचित् महाशिला आसीत्। स: निर्धन: तस्या: नोदनम् आरब्धवान् । शिला तु महाकारा आसीत् । अत: स: तां कम्पयितुम् अपि न शक्तवान्। तथापि भगवत: आदेशं पालयितुम् इच्छन् स: स्वस्य प्रयत्नं न परित्यक्तवान् । एवमेव कानिचन दिनानि गतानि। जना: तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्त: ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान् । एतस्या: नोदने प्रवृत्त: भवान् मूर्ख: एव’ इति। एतत् श्रुत्वा अपि निर्धन: स्वस्य प्रयत्नं तु न परित्यक्तवान् । एवमेव मासत्रयम् अतीतम् । तदीय: शिलानोदनप्रयत्न: तु व्यर्थ: एव आसीत् । अत: स: नितरां खिन्न:। स्वस्य दौर्भाभ्यं स्मरन् एकदा स: निद्राम् अकरोत् । तस्य स्वप्ने देव: पुन: प्रत्यक्ष: अभवत् । तं दृष्ट्वा स: निर्धन: - ‘‘देव! व्यर्थकार्ये भवता अहं योजित:। तत् कृतवता मया उपहासपात्रता प्राप्ता’’ इति अवदत् । तदा देव: उक्तवान् - ‘‘भो: ! भवत: परिश्रम: व्यर्थ: न। अत: अलं चिन्तया।’’ तदा क्रुद्ध: निर्धन: अवदत् - ‘‘मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम् । किन्तु शिला न अकम्पत अपि। तां नोत्तुं मया कृत: प्रायस: किं व्यर्थ: न ?’’ इति। ‘‘सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव। नोदनात् शिला लवमात्रेणापि न अकम्पत इति तु सत्यम् । किन्तु मासत्रयं यावत् भवता य: नोदनप्रयास: कृत: तत: भवत: हस्तौ, पादौ, स्नायवश्च शक्तियुक्ता: जाता:। भवता दृढकायता प्राप्ता। अत: यत्किमपि कार्यं कर्तुं समर्थ: भवान् । मया एतदेव इष्टं, न तु शिलाया: अपसारणम्’’ इति अवदत् भगवान् । भगवत: आदेशेन दुर्बलकाय: मनुष्य: कतिदिनानि शिलानोदनम् अकरोत् ?
आसन बैराज विहार का सम्बन्ध है–
The substances which are attracted by the magnetic field are– वे पदार्थ जो चुबंकीय क्षेत्र द्वारा आकर्षित होते हैं
Consider the given statements with respect to standards set of lap length and development length in RCC structures and per IS 456: 2000 specifications and identify the correct answer./IS 456: 2000 विनिर्देशों के अनुसार RCC संरचनाओं में चढ़ाव लम्बाई और विकास लम्बाई के लिए निर्धारित मानकों के संबंध में दिए गए कथनों पर विचार करें और सही उत्तर की पहचान करें। Statement A: Lap splices shall not be used for bars with diameter greater than 36 mm. कथन A: 36 मिमी. से अधिक व्यास वाली छड़ों के लिए चढ़ाव स्प्लाईस (Lap splices) का उपयोग नहीं किया जाएगा। Statement B: Lap length in compression shall be always greater than development length in compression. कथन B: संपीडन में चढ़ाव लम्बाई सदैव संपीडन में विकास लम्बाई से अधिक होगी।
The compound interest on 20000 at 5% per annum compounded annually is the `2050. Find the time period.
निम्नलिखित में से कौन सही सुमेलित है? योजना का नाम प्रारंभ (वर्ष)
Select the option that is related to the third term in the same way as the second term is related to the first term. Cave : Lion :: Stables : ?
Identify the error part in the following sentence. (Consider four options comprising the complete sentence)
India signed the Economic Cooperation and Trade Agreement (ECTA) with which country? भारत ने किस देश के साथ आर्थिक सहयोग और व्यापार समझौते (ई.सी.टी.ए.) पर हस्ताक्षर किए?
800 cm + 80 m + 8 km =
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.