search
Q: ‘पच्’ धातो: लङ्लकारे–मध्यमपुरुषएकवचने रूपमस्ति-
  • A. अपचत्।
  • B. अपच:।
  • C. अपचताम्।
  • D. अपचेताम्।
Correct Answer: Option B - ‘पच’ धातु लङ् लकार मध्यम पुरुष एकवचन में रूप अपच: बनेगा। यथा– एकवचन द्विवचन बहुवचन प्रथम पुरुष अपचत् अपचताम् अपचन् मध्यम पुरुष अपच: अपचतम् अपचत उत्तम पुरुष अपचम् अपचाव अपचाम
B. ‘पच’ धातु लङ् लकार मध्यम पुरुष एकवचन में रूप अपच: बनेगा। यथा– एकवचन द्विवचन बहुवचन प्रथम पुरुष अपचत् अपचताम् अपचन् मध्यम पुरुष अपच: अपचतम् अपचत उत्तम पुरुष अपचम् अपचाव अपचाम

Explanations:

‘पच’ धातु लङ् लकार मध्यम पुरुष एकवचन में रूप अपच: बनेगा। यथा– एकवचन द्विवचन बहुवचन प्रथम पुरुष अपचत् अपचताम् अपचन् मध्यम पुरुष अपच: अपचतम् अपचत उत्तम पुरुष अपचम् अपचाव अपचाम