search
Q: निर्देश: निर्देश: अधोलिखितं गद्यांशं पठित्वा 90-94 प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखतं- शरीरं धर्मस्य प्रथमं साधनम् अस्ति- ‘‘ शरीरमाद्यं खलु धर्मसाधनम्’’। शरीरस्य आरोग्यं व्यायामेन सिध्यति। य: व्यायामं करोति तस्य प्राणशक्ते: आपदा: स्वयमेव दूरं गच्छति। व्यायामेन शरीरे शुद्धरक्तसञ्चार: भवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्नि: दीप्त: भवति। परिवृद्धम् उदरं सङ्कोचं गच्छति। मस्तिष्कम् उर्वरं भवति। अस्मिन् लोेके जनै: वयोऽनुसारं काऽपि व्यायाम: अवश्यं करणीय:। ‘गच्छति इति पदे का धातु: अस्ति’?
  • A. गम्
  • B. चल्
  • C. गच्छ्
  • D. उपर्युक्तेषु एकस्मादधिक:
  • E. उपर्युक्तेषु किञ्चन् अपि नास्ति
Correct Answer: Option A - ‘गच्छति पदे ‘गम्’ धातु: लट्लकार: अस्ति’। गच्छति पद में गम धातु लट्लकार है। गच्छति गच्छत: गच्छन्ति गच्छसि गच्छथ: गच्छथ गच्छामि गच्छाव: गच्छाम:
A. ‘गच्छति पदे ‘गम्’ धातु: लट्लकार: अस्ति’। गच्छति पद में गम धातु लट्लकार है। गच्छति गच्छत: गच्छन्ति गच्छसि गच्छथ: गच्छथ गच्छामि गच्छाव: गच्छाम:

Explanations:

‘गच्छति पदे ‘गम्’ धातु: लट्लकार: अस्ति’। गच्छति पद में गम धातु लट्लकार है। गच्छति गच्छत: गच्छन्ति गच्छसि गच्छथ: गच्छथ गच्छामि गच्छाव: गच्छाम: