Q: ‘न विव्यथे तस्य मनो न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिण:।’ इति श्लोकांशस्य ‘हितैषिण:’ इति पदे विभक्तिवचने स्त:
A.
प्रथमा, बहुवचनम्
B.
द्वितीया, बहुवचनम्
C.
पञ्चमी, एकवचनम्
D.
षष्ठी, एकवचनम्
Correct Answer:
Option A - ‘न विव्यथे तस्य मनो न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिण:।’ इति श्लोकांशस्य ‘हितैषिण:’ इति पदे प्रथमा, बहुवचनम् स्त:। ‘हितैषिण:’ पद में प्रथमा विभक्ति., बहुवचन है।
A. ‘न विव्यथे तस्य मनो न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिण:।’ इति श्लोकांशस्य ‘हितैषिण:’ इति पदे प्रथमा, बहुवचनम् स्त:। ‘हितैषिण:’ पद में प्रथमा विभक्ति., बहुवचन है।
Explanations:
‘न विव्यथे तस्य मनो न हि प्रियं, प्रवक्तुमिच्छन्ति मृषा हितैषिण:।’ इति श्लोकांशस्य ‘हितैषिण:’ इति पदे प्रथमा, बहुवचनम् स्त:। ‘हितैषिण:’ पद में प्रथमा विभक्ति., बहुवचन है।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.