search
Q: ‘‘मघवा’’ कस्य देवस्य विशेषणमस्ति ?
  • A. वरुणस्य
  • B. अग्ने:
  • C. इन्द्रस्य
  • D. उपर्युक्तेषु एकस्मात् अधिकम्
  • E. उपर्युक्तेषु कश्चन अपि नास्ति
Correct Answer: Option C - मघवा इन्द्रस्य देवस्य विशेषणमस्ति । मघवा इन्द्र देवता का विशेषण है। इन्द्र के विशेषण है, वङ्काहस्त:, मृळयाकु:, शचीपति, शतक्रतु: आदि। वरुण के विशेषण - प्रचेतस्
C. मघवा इन्द्रस्य देवस्य विशेषणमस्ति । मघवा इन्द्र देवता का विशेषण है। इन्द्र के विशेषण है, वङ्काहस्त:, मृळयाकु:, शचीपति, शतक्रतु: आदि। वरुण के विशेषण - प्रचेतस्

Explanations:

मघवा इन्द्रस्य देवस्य विशेषणमस्ति । मघवा इन्द्र देवता का विशेषण है। इन्द्र के विशेषण है, वङ्काहस्त:, मृळयाकु:, शचीपति, शतक्रतु: आदि। वरुण के विशेषण - प्रचेतस्