search
Q: ‘कथ्यताम् अस्या अपराध:’ अस्मिन् वाक्ये किम् वाच्यम् ?
  • A. कर्तृवाच्यम्
  • B. कर्मवाच्यम्
  • C. भाववाच्यम्
  • D. भावकर्मवाच्यम्
Correct Answer: Option B - कथ्यताम् अस्या अपराध: अस्मिन् वाक्ये कर्मवाच्यम्। ‘कथ्यताम् अस्या अपराध:’ इस वाक्य में कर्मवाच्य है। कर्मवाच्य के कर्ता में तृतीया विभक्ति कर्म में प्रथमा विभक्ति तथा क्रिया कर्म के अनुसार होती है।
B. कथ्यताम् अस्या अपराध: अस्मिन् वाक्ये कर्मवाच्यम्। ‘कथ्यताम् अस्या अपराध:’ इस वाक्य में कर्मवाच्य है। कर्मवाच्य के कर्ता में तृतीया विभक्ति कर्म में प्रथमा विभक्ति तथा क्रिया कर्म के अनुसार होती है।

Explanations:

कथ्यताम् अस्या अपराध: अस्मिन् वाक्ये कर्मवाच्यम्। ‘कथ्यताम् अस्या अपराध:’ इस वाक्य में कर्मवाच्य है। कर्मवाच्य के कर्ता में तृतीया विभक्ति कर्म में प्रथमा विभक्ति तथा क्रिया कर्म के अनुसार होती है।