search
Q: कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 1. रक्षाया: योग्यः इत्यर्थे कः पदः अनुच्छेदे प्रयुक्त: तच्चित्वा लिखित-
  • A. रक्षणीय:
  • B. सेचनीय:
  • C. पठनीय:
  • D. दर्शनीय:
Correct Answer: Option A - रक्षाया: योग्य: इत्यर्थे ‘रक्षणीय:’ पद: प्रयुक्त:। (रक्षा के योग्य) इस अर्थ में ‘रक्षणीय:’ पद का अनुच्छेद में प्रयोग किया गया है। सींंचने के योग्य ‘सेचनीय:’। पढ़ने के योग्य ‘पठनीय:’। दर्शन के योग्य ‘दर्शनीय:’ पद का प्रयोग किया जाता है। सभी विकल्पों में ‘अनीयर्’ प्रत्यय का प्रयोग हुआ है।
A. रक्षाया: योग्य: इत्यर्थे ‘रक्षणीय:’ पद: प्रयुक्त:। (रक्षा के योग्य) इस अर्थ में ‘रक्षणीय:’ पद का अनुच्छेद में प्रयोग किया गया है। सींंचने के योग्य ‘सेचनीय:’। पढ़ने के योग्य ‘पठनीय:’। दर्शन के योग्य ‘दर्शनीय:’ पद का प्रयोग किया जाता है। सभी विकल्पों में ‘अनीयर्’ प्रत्यय का प्रयोग हुआ है।

Explanations:

रक्षाया: योग्य: इत्यर्थे ‘रक्षणीय:’ पद: प्रयुक्त:। (रक्षा के योग्य) इस अर्थ में ‘रक्षणीय:’ पद का अनुच्छेद में प्रयोग किया गया है। सींंचने के योग्य ‘सेचनीय:’। पढ़ने के योग्य ‘पठनीय:’। दर्शन के योग्य ‘दर्शनीय:’ पद का प्रयोग किया जाता है। सभी विकल्पों में ‘अनीयर्’ प्रत्यय का प्रयोग हुआ है।