search
Q: ‘कारयितुम्’ इत्यस्मिन् पदे कस्मिन्नर्थे णिच् – प्रत्ययस्य प्रयोग: ?
question image
  • A. इच्छार्थे
  • B. नामधात्वर्थे
  • C. प्रेरणार्थे
  • D. आभीक्ष्ण्यार्थे
Correct Answer: Option C - कारयितुम् इत्यस्मिन् पदे प्रेरणार्थे णिच् प्रत्ययस्य प्रयोग: अस्ति। अर्थात् कारयितुम् पद में प्रेरणार्थ में णिच् प्रत्यय होता है, इच्छा अर्थ में सन् प्रत्यय होता है नाम धात्वर्थ में क्यच् प्रत्यय होता है आभीक्ष्ण्य अर्थ में णमुल् प्रत्यय होता है
C. कारयितुम् इत्यस्मिन् पदे प्रेरणार्थे णिच् प्रत्ययस्य प्रयोग: अस्ति। अर्थात् कारयितुम् पद में प्रेरणार्थ में णिच् प्रत्यय होता है, इच्छा अर्थ में सन् प्रत्यय होता है नाम धात्वर्थ में क्यच् प्रत्यय होता है आभीक्ष्ण्य अर्थ में णमुल् प्रत्यय होता है

Explanations:

कारयितुम् इत्यस्मिन् पदे प्रेरणार्थे णिच् प्रत्ययस्य प्रयोग: अस्ति। अर्थात् कारयितुम् पद में प्रेरणार्थ में णिच् प्रत्यय होता है, इच्छा अर्थ में सन् प्रत्यय होता है नाम धात्वर्थ में क्यच् प्रत्यय होता है आभीक्ष्ण्य अर्थ में णमुल् प्रत्यय होता है