Correct Answer:
Option C - ‘य: यथासमयं परिमितं च भक्षयति’ स: कदापि जठररोगेण पीडितो न भवति। अर्थात् ‘जो समय से और इच्छानुसार भोजन करता है’ वह जठर रोग से पीडित नही होता है।
स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम् । य: यथासमयं परिमितं च भक्षयति, स: कदापि जठररोगेण पीडितो न भवति।
C. ‘य: यथासमयं परिमितं च भक्षयति’ स: कदापि जठररोगेण पीडितो न भवति। अर्थात् ‘जो समय से और इच्छानुसार भोजन करता है’ वह जठर रोग से पीडित नही होता है।
स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम् । य: यथासमयं परिमितं च भक्षयति, स: कदापि जठररोगेण पीडितो न भवति।