search
Q: कठिनशब्दानाम् उच्चारणाभ्यास: कदा भवति?
  • A. प्रश्नोत्तर-समये
  • B. अनुकरण-वाचनस्य पश्चात्
  • C. आदर्शवाचनस्य पश्चात्
  • D. स्पष्टीकरणस्य पश्चात्
Correct Answer: Option B - कठिनशब्दानाम् उच्चारणाभ्यास: अनुकरणवाचनस्य पश्चात् भवति। कठिन शब्दों के उच्चारण का अभ्यास अनुकरण वाचन के पश्चात् ही होता है।
B. कठिनशब्दानाम् उच्चारणाभ्यास: अनुकरणवाचनस्य पश्चात् भवति। कठिन शब्दों के उच्चारण का अभ्यास अनुकरण वाचन के पश्चात् ही होता है।

Explanations:

कठिनशब्दानाम् उच्चारणाभ्यास: अनुकरणवाचनस्य पश्चात् भवति। कठिन शब्दों के उच्चारण का अभ्यास अनुकरण वाचन के पश्चात् ही होता है।