search
Q: यदा छात्रा: विरामादिचिह्नविषयककौशलवर्धनार्थंं शिक्षिता: भवन्ति, तदा ते ----
  • A. सम्भाषणकौशलं वर्धयिष्यन्ति
  • B. स्वस्य सृजनात्मकतां वर्धापयिष्यन्ति
  • C. स्वस्य अधिगमकौशलं सुदृढं करिष्यन्ति
  • D. लेखनशुद्धतां प्राप्स्यन्ति
Correct Answer: Option D - यदा छात्रा: विरामादिचिह्नविषयककौशलवर्धनार्थं शिक्षिता: भवन्ति, तदा ते लेखनशुद्धतां प्राप्स्यन्ति। अर्थात् जब छात्र विरामादिचिह्नों का प्रयोग भाषाकौशल के विकास हेतु करते हैं तब वे अपनी लेखन शुद्धता को प्राप्त करते हैं।
D. यदा छात्रा: विरामादिचिह्नविषयककौशलवर्धनार्थं शिक्षिता: भवन्ति, तदा ते लेखनशुद्धतां प्राप्स्यन्ति। अर्थात् जब छात्र विरामादिचिह्नों का प्रयोग भाषाकौशल के विकास हेतु करते हैं तब वे अपनी लेखन शुद्धता को प्राप्त करते हैं।

Explanations:

यदा छात्रा: विरामादिचिह्नविषयककौशलवर्धनार्थं शिक्षिता: भवन्ति, तदा ते लेखनशुद्धतां प्राप्स्यन्ति। अर्थात् जब छात्र विरामादिचिह्नों का प्रयोग भाषाकौशल के विकास हेतु करते हैं तब वे अपनी लेखन शुद्धता को प्राप्त करते हैं।