संकेत: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (323-331) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तर चित्वा लिखत: पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति। एषा एव रेवा इति नाम्नापि प्रसिद्धा। अस्या तटे अनेकानि तीर्थस्थानानि सन्ति। प्राचीनकालादेव अस्या: तटे तपस्विनां स्थानानि सन्ति। अत: नर्मदाया: परिक्रमणं कृत्वा जना: आत्मानं धन्यं मन्यन्ते अत्रत्यं नैसर्गिकं सौन्दर्यं दर्शनीयम्। अनूपपुरमण्डले अमरकण्टकं नाम पर्वतोऽस्ति। तत् एव नर्मदा प्रादुर्भवति। तदनन्तरम् एषा गहनेषु अरण्येषु उत्तुङ्गपर्वतेषु भ्रमणं कुर्वती डिण्डोरीमण्डलं प्रविशति। डिण्डोरीत: सर्पाकारगत्या उच्चावचमार्गेण महाराजपुरं प्राप्नोति। तत: जाबालिपुरम् आगच्छति। श्वेतशिलाखण्डानां कृते प्रसिद्धे भेड़ाघाटनामके स्थाने धूमधारजलप्रपातस्वरूपं धारयति। तदवलोकनार्थं बहवा: पर्यटका: अत्र आगच्छन्ति। नर्मदा नद्यामेव बरगी-इन्दिरासागर-सरदारसरोवरादय: बन्धा: निर्मिता: सन्ति। एभि: बन्धै: विद्युदुत्पादनं, भूमिसेचनं, जलपरिवहनं, अभयारण्यनिर्माणम् पर्यटनस्थल निर्माणम् इत्यादयो विविधलाभा: भवन्ति।का जीवनदायिनी सरित् अस्ति?
.
बिहार का सबसे पुराना गिरजाघर कौन-सा है?
‘लेडी डॉक्टर्स: द अनटोल्ड स्टोरीज ऑफ इंडियाज फर्स्ट वूमेन इन मेडिसिन (Lady Doctors: The Untold Stories of India's First Women in Medicine)' पुस्तक के लेखक कौन हैं?
Which of the following is NOT a work of Kalidasa?
Detect the odd one. विषम का पता लगाइए।
The centre of gravity of a parallelogram lies at समांतर चतुर्भुज का गुरूत्व केन्द्र स्थित होता है
The ......... tags along with its associated tags and attributes is used in two ways; to seperate different blocks of content and to present content in the form of tables : .......... टैगों का इसके संबद्ध टैगों और विशेषताओं के साथ दो प्रकार से प्रयोग किया जाता है; एक विषय–वस्तु के विभिन्न ब्लोकों को पृथक करने के लिए और दूसरा विषय–वस्तु को सारणी के रूप में प्रस्तुत करने के लिए–
The sum of three numbers is 245. If the ratio of the first to the second is 2 : 3 and that of the second to the third is 5 : 8 , then the third number is : तीन संख्याओं का योग 245 है। यदि पहली से दूसरी संख्या का अनुपात 2 : 3 है और दूसरे से तीसरे का अनुपात 5 : 8 है, तो तीसरी संख्या ज्ञात करें ?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.