The entire content of a living cell is known as ___which includes the cytoplasm and the nucleus.
Pandit Shiv Kumar Sharma is a maestro of which classical music instrument? पंडित शिव कुमार शर्मा किस शास्त्रीय संगीत वाद्य यंत्र के उस्ताद हैं?
Who was the founder of Empire in India? भारत में ब्रिटिश साम्राज्य का संस्थापक कौन था?
भारत में मूल्य वर्धित कर किस वर्ष में लाया गया था?
वसा के पाचन के लिए कौन सा एंजाइम आवश्यक है
निम्न पांच में से कोई चार किसी निश्चित रूप से समान हैं और इसलिए एक समूह बनाते हैंं वह कौन-सा है जो उस समूह से संबंधित नहीं है? Sheep, Cub, Calf, Piglet, Kitten
If a² + b² + c² = 160 and a + b + c = 16 then find the value of ab + bc + ca.
.
सूचना : अधोलिखितानां प्रश्नानां (प्र. सं. 308-322) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (308-314) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत- कस्मिंश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एव शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकरण्य तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्रार्थ्यतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्।तन्तुवायस्य नाम किम् आसीत् ?
The following statements are referring to which learning style ? निम्नलिखित कथन किस अधिगम शैली का उल्लेख कर रहे हैं? 'Learner relies on intuition rather than logic. They set targets and work actively in the field trying different methods to achieve an objective? ‘शिक्षार्थी तर्क के बजाय अंतर्ज्ञान पर निर्भर करता है। वे लक्ष्य निर्धारित करते हैं और एक उद्देश्य को प्राप्त करने के लिए विभिन्न तरीकों की कोशिश कर क्षेत्र में सक्रिय रूप से काम करते हैं?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.