Distance between the straight lines x + 2y = 5 and 2x + 4y = 11 is सरल रेखाओं x + 2y = 5 तथा 2x + 4y = 11 के बीच की दूरी है
.
हाल ही में तीन दिवसीय ‘राष्ट्र रक्षा समर्पण पर्व’ का आयोजन निम्नलिखित में से उत्तर प्रदेश के किस शहर में हुआ है?
सूचना : अधोलिखितानां प्रश्नानां (प्र. सं. 308-322) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां (308-314) विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत- कस्मिंश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एव शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकरण्य तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्रार्थ्यतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्।तन्तुवायस्य नाम किम् आसीत् ?
उस वेन आरेख का चयन कीजिए, जो निम्नलिखित वर्गों के बीच के संबंध को सर्वोंत्तम ढंग से निरूपित करता है। खेल, क्रिकेट, कॉकरोच।
Which district has become India's first district to have 100% Solar Powered Health Centres?
ISFR-2023 के अनुसार, भारत में कुल वृक्षावरण देश के कुल भौगोलिक क्षेत्र का कितना प्रतिशत है?
निम्नलिखित में से कौन-सी जगह रेशमी वस्त्रों के लिए प्रसिद्ध है?
क्रिकेटर डुनिथ वेलालेज को अगस्त 2024 के लिए आईसीसी मेंस प्लेयर ऑफ द मंथ चुना गया वह किस टीम के खिलाड़ी है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.