A.
बाला: यदा विद्यालयम् आगच्छन्ति, तदा ते रिक्तफलकम् (blank slate) इव भवन्ति।
B.
शब्दानां समूहस्य रटनं कारयित्वा शिक्षक: बालान् भाषां पाठयेत्।
C.
प्रथमकक्षाया: छात्रा: आङ्गलभाषाया: किश्चदपि न जानन्ति।
D.
अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।
Correct Answer:
Option D - ‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।
D. ‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।
Explanations:
‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.