search
Q: .
  • A. बाला: यदा विद्यालयम् आगच्छन्ति, तदा ते रिक्तफलकम् (blank slate) इव भवन्ति।
  • B. शब्दानां समूहस्य रटनं कारयित्वा शिक्षक: बालान् भाषां पाठयेत्।
  • C. प्रथमकक्षाया: छात्रा: आङ्गलभाषाया: किश्चदपि न जानन्ति।
  • D. अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।
Correct Answer: Option D - ‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।
D. ‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।

Explanations:

‘अनुभवानां महत्कोषेण सह बाला: विद्यालयम् आगच्छन्ति।’ अर्थात् बालक अनुभवों के विस्तृत कोष के साथ विद्यालय आते हैं। यह उक्ति समीचीन है, अन्य तीनों विकल्प असमीचीन हैं।