search
Q: दीपावल्या: उत्सवेन कृषिकार्येण क: सम्बन्ध: ?
question image
  • A. अस्मिन् दिने नवीनानि सस्यानि उप्यन्ते ।
  • B. अस्मिन् दिने कृषिक्षेत्रेभ्यो गृहीतानि अन्नानि पूज्यन्ते ।
  • C. अस्मिन् दिने कृषका: बलीवर्दान् अलङ्कुर्वन्ति ।
  • D. अस्मिन् दिने चन्द्रप्रकाशे औषधय: उज्ज्वलतरा: भवन्ति
Correct Answer: Option B - दीपावल्या: उत्सवेन कृषिकार्येण ‘अस्मिन् दिने कृषिक्षेत्रेभ्यो गृहीतानि अन्नानि पूज्यन्ते’ इति सम्बन्ध: अर्थात् दीपावली उत्सव से कृषि कार्य के द्वारा इस दिन कृषि के क्षेत्र में अन्न को इकट्ठा करके पूजा करते है ऐसा सम्बन्ध है।
B. दीपावल्या: उत्सवेन कृषिकार्येण ‘अस्मिन् दिने कृषिक्षेत्रेभ्यो गृहीतानि अन्नानि पूज्यन्ते’ इति सम्बन्ध: अर्थात् दीपावली उत्सव से कृषि कार्य के द्वारा इस दिन कृषि के क्षेत्र में अन्न को इकट्ठा करके पूजा करते है ऐसा सम्बन्ध है।

Explanations:

दीपावल्या: उत्सवेन कृषिकार्येण ‘अस्मिन् दिने कृषिक्षेत्रेभ्यो गृहीतानि अन्नानि पूज्यन्ते’ इति सम्बन्ध: अर्थात् दीपावली उत्सव से कृषि कार्य के द्वारा इस दिन कृषि के क्षेत्र में अन्न को इकट्ठा करके पूजा करते है ऐसा सम्बन्ध है।