search
Q: ‘शतृ’ प्रत्यययुक्त पद है–
  • A. कथित:
  • B. कर्तुम्
  • C. पठन्
  • D. पठित्वा
Correct Answer: Option C - (a) कथित: - कथ् + क्त (b) कर्तुम् - क्री + तुमुन् (c) पठन् – पठ् + शतृ (d) पठित्वा – पठ् + क्त्वा
C. (a) कथित: - कथ् + क्त (b) कर्तुम् - क्री + तुमुन् (c) पठन् – पठ् + शतृ (d) पठित्वा – पठ् + क्त्वा

Explanations:

(a) कथित: - कथ् + क्त (b) कर्तुम् - क्री + तुमुन् (c) पठन् – पठ् + शतृ (d) पठित्वा – पठ् + क्त्वा