search
Q: श्रिय: प्रदुग्धे विपदो रुणद्धि यशांसि सूूते मलिनं प्रमाष्र्टि। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धि: किल कामधेनु:।। अस्मिन् श्लोके कर्तृपदं किम्?
  • A. श्रिय:
  • B. यशांसि
  • C. शुद्धा बुद्धि:
  • D. कामधेनु:
Correct Answer: Option C - : श्रिय: प्रदुग्धे विपदो रुणद्धि यशांसि सूूते मलिनं प्रमाष्र्टि। संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धि: किल कामधेनु:।। अस्मिन् श्लोके कर्तृपदं शुद्धा बुद्धि: अस्ति। इस श्लोक में कर्तापद ‘शुद्धा बुद्धि’ है।
C. : श्रिय: प्रदुग्धे विपदो रुणद्धि यशांसि सूूते मलिनं प्रमाष्र्टि। संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धि: किल कामधेनु:।। अस्मिन् श्लोके कर्तृपदं शुद्धा बुद्धि: अस्ति। इस श्लोक में कर्तापद ‘शुद्धा बुद्धि’ है।

Explanations:

: श्रिय: प्रदुग्धे विपदो रुणद्धि यशांसि सूूते मलिनं प्रमाष्र्टि। संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धि: किल कामधेनु:।। अस्मिन् श्लोके कर्तृपदं शुद्धा बुद्धि: अस्ति। इस श्लोक में कर्तापद ‘शुद्धा बुद्धि’ है।