Correct Answer:
Option C - श्रीकृष्ण: `कालियनागस्य फणेषु' नृत्यं कृतवान् अर्थात् श्रीकृष्ण ने कालिया नाग के फन पर नृत्य किया। श्रीकृष्ण: तस्य फणान् आरुह्य अनृत्यत्। कालियानागस्य फणा: शनै:-शनै: छिन्ना:-भिन्ना: अभवन्
अभवन् `भू' धातु लङ्लकार प्र०पु० बहुवचन का रूप है।
C. श्रीकृष्ण: `कालियनागस्य फणेषु' नृत्यं कृतवान् अर्थात् श्रीकृष्ण ने कालिया नाग के फन पर नृत्य किया। श्रीकृष्ण: तस्य फणान् आरुह्य अनृत्यत्। कालियानागस्य फणा: शनै:-शनै: छिन्ना:-भिन्ना: अभवन्
अभवन् `भू' धातु लङ्लकार प्र०पु० बहुवचन का रूप है।