search
Q: श्रीकृष्ण: कुत्र नृत्यं कृतवान्?
question image
  • A. यमुनाजले
  • B. निकञ्जेषु
  • C. कालियनागस्य फणेषु
  • D. कालियनागस्य एकस्मिन् फणे
Correct Answer: Option C - श्रीकृष्ण: `कालियनागस्य फणेषु' नृत्यं कृतवान् अर्थात् श्रीकृष्ण ने कालिया नाग के फन पर नृत्य किया। श्रीकृष्ण: तस्य फणान् आरुह्य अनृत्यत्। कालियानागस्य फणा: शनै:-शनै: छिन्ना:-भिन्ना: अभवन् अभवन् `भू' धातु लङ्लकार प्र०पु० बहुवचन का रूप है।
C. श्रीकृष्ण: `कालियनागस्य फणेषु' नृत्यं कृतवान् अर्थात् श्रीकृष्ण ने कालिया नाग के फन पर नृत्य किया। श्रीकृष्ण: तस्य फणान् आरुह्य अनृत्यत्। कालियानागस्य फणा: शनै:-शनै: छिन्ना:-भिन्ना: अभवन् अभवन् `भू' धातु लङ्लकार प्र०पु० बहुवचन का रूप है।

Explanations:

श्रीकृष्ण: `कालियनागस्य फणेषु' नृत्यं कृतवान् अर्थात् श्रीकृष्ण ने कालिया नाग के फन पर नृत्य किया। श्रीकृष्ण: तस्य फणान् आरुह्य अनृत्यत्। कालियानागस्य फणा: शनै:-शनै: छिन्ना:-भिन्ना: अभवन् अभवन् `भू' धातु लङ्लकार प्र०पु० बहुवचन का रूप है।