search
Q: ‘यय्’ प्रत्याहारे क: वर्ण: न परिगण्यते?
  • A. ह्
  • B. व्
  • C. र्
  • D. उपर्युक्तेषु एकस्मात् अधिकम्
  • E. उपर्युक्तेषु कश्चन अपि नास्ति
Correct Answer: Option A - यय् प्रत्याहारे ‘ह’ वर्ण न परिगण्यते यय् प्रत्याहारे वर्णा: -य् ,व् , र् , ल्, ञ् ,म् , ङ् , ण् , न् , झ् , भ् , घ् , ढ् , ध् , ज् , ब् , ग् , ड् , द् , ख् , फ्, छ् , ठ् ,थ् , च् , ट् , त् , क् , प् वर्ण आते हैं और ह् वर्ण नहीं आता है। अत: विकल्प (a) सही है।
A. यय् प्रत्याहारे ‘ह’ वर्ण न परिगण्यते यय् प्रत्याहारे वर्णा: -य् ,व् , र् , ल्, ञ् ,म् , ङ् , ण् , न् , झ् , भ् , घ् , ढ् , ध् , ज् , ब् , ग् , ड् , द् , ख् , फ्, छ् , ठ् ,थ् , च् , ट् , त् , क् , प् वर्ण आते हैं और ह् वर्ण नहीं आता है। अत: विकल्प (a) सही है।

Explanations:

यय् प्रत्याहारे ‘ह’ वर्ण न परिगण्यते यय् प्रत्याहारे वर्णा: -य् ,व् , र् , ल्, ञ् ,म् , ङ् , ण् , न् , झ् , भ् , घ् , ढ् , ध् , ज् , ब् , ग् , ड् , द् , ख् , फ्, छ् , ठ् ,थ् , च् , ट् , त् , क् , प् वर्ण आते हैं और ह् वर्ण नहीं आता है। अत: विकल्प (a) सही है।