निर्देश- प्रश्न संख्या (238 से 244) निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि दातव्यानि। एकस्मिं नदीतीरे एक: जम्बूवृक्ष: आसीत् । तस्मिन् एक: वानर: प्रतिवसति स्म। स: नित्यं तस्य फलानि खादति स्म। कश्चित् मकरोऽपि तस्यां नद्यामवसत् । वानर: प्रतिदिनं तस्मै जम्बूफलान्यच्छत् । तेन प्रीत: मकर: तस्य वानरस्य मित्रमभवत् । एकदा मकर: कानिचित् जम्बूफलानि पत्न्यै अपि दातुं आनयत् । तानि खादित्वा तस्य जाया अचिन्तयत् अहो! य: प्रतिदिनमीदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति। सा पतिमकथयत् - ‘भो:! जम्बूभक्षकस्य तव मित्रस्य हृदयमपि जम्बूवत् मधुरं भविष्यति। अहं तदेव खादितुमिच्छामि। तस्य हृदयभक्षणे मम बलवती स्पृहा। यदि मां जीवितां द्रष्टुमिच्छसि तर्हि आनय शीघ्रं तस्य वानरस्य हृदयम्’। पत्न्या: हठात् विवश: मकर: नदीतीरे गत्वा वानरमवदत् – ‘बन्धो! तव भ्रातृजाया त्वां द्रष्टुमिच्छति। अत: मम गृहमागच्छ’। वानर: अपृच्छत् - ‘कुत्र ते गृहम् ? कथमहं तत्र गन्तं शक्नोमि ?’ मकर: अवदत् - ‘अलं चिन्तया। अहं त्वां स्वपृष्ठे धृत्वा गृहं नेष्यामि’। तस्य वचनं श्रुत्वा विश्वस्त: वानर: तस्मात् वृक्षस्कन्धात् अवतीर्य मकरपृष्ठे उपाविशत् । नदीजले वानरं विवशं मत्वा मकर: अकथयत् – ‘मम पत्नी तव हृदयं खादितुमिच्छति। तस्यै तव हृदयं दातुमेव त्वां नयामि।’ चतुर: वानर: शीघ्रमकथयत् –‘अरे मूर्ख! कथं न पूर्वमेव निवेदितं त्वया? मम हृदयं तु वृक्षस्य कोटरे एव निहितम्। अत: शीघ्रं तत्रैव नय येन अहम् स्वहृदयमानीय भ्रातृजायायै दत्त्वा तां परितोषयामि इति।’ मूर्ख: मकर: तस्य गूढमाशयं अबुद्ध्वा वानरं पुनस्तमेव वृक्षमनयत् । तत: वृक्षमारुह्य वानर: अवदत् – ‘धिङ् मूर्ख! अपि हृदयं शरीरात् पृथक तिष्ठति ? गच्छ, अत: परं त्वया सह मम मैत्री समाप्ता, सत्यमुक्तं केनचित् कविना विश्वासो हि ययोर्मध्ये तयोर्मध्येअस्ति सौहृदम्। यस्मिन्नैवास्ति विश्वास: तस्मिन् मैत्री क्व सम्भवा।। वानर: कुत्र अवसत् ?
In the Seleucid-Mauryan War, Seleucus fought against which of the following Mauryan rulers?
Which of the following is the interval for cross levelling in the preliminary survey of alignment for railway line project? रेलवे लाइन परियोजना के लिए संरेखण के प्रारंभिक सर्वेक्षण में अनुप्रस्थ तलेक्षण के लिए निम्नलिखित में से कौन-सा अंतराल है?
निम्नलिखित में से वह राज्य चुनिए जहाँ के लोग नारियल के तेल में पकी/तली समुद्री मछली खाना पसन्द करते हैं।
प्रबंधन की कौन सी प्रणाली पर्यावरण के साथ कोई अंतरसंबंध नहीं है?
Which one of the following is not one of the six Fundamental Rights provided by the Constitution of India?
इनमें से कौन क्रांतिकारी संगठन ‘नौजवान भारत सभा’ के संस्थापकों में से एक थे, जिसकी स्थापना वर्ष 1926 में हुई थी?
Consider the following statements regarding Kalkidham Temple- 1. This Temple is related to Lord Vishnu. 2. On 19th February, 2024 Uttar Pradesh CM, Yogi Adityanath laid the foundation stone of it in Sambhal District. Select the correct option based on the above. कल्कि धाम मन्दिर के सन्दर्भ में निम्नलिखित कथनों पर विचार करें- 1. इस मन्दिर का संबंध भगवान विष्णु से है। 2. 19 फरवरी, 2024 को उत्तर प्रदेश के संभल जिले में इसका शिलान्यास मुख्यमंत्री योगी आदित्यनाथ ने किया। उपर्युक्त के आधार पर सही उत्तर का चयन करें-
Which of the following concepts is used by ultra sound scanners to find abnormalities in internal organs of human beings? मानव के आंतरिक अंगों में मौजूद असामान्यताओं का पता लगाने हेतु प्रयुक्त अल्ट्रा साउंड स्कैनर द्वारा इनमें से किस अवधारणा का उपयोग किया जाता है?
Which among the following is a non recording gauge? निम्नलिखित में से कौन सा गैर रिकॉर्डिंग गेज (non recording gauge) है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.