search
Q: सुरापायिन: सुरां पीत्वा स्वान् - स्वान् ग्रामान् केन प्रकारेण यान्ति।
  • A. स्खलद्गतय:
  • B. विवदन्त:
  • C. वार्तालापे तत्परा:
  • D. मोदमाना:
Correct Answer: Option A - सुरापायिन: सुरां पीत्वा स्वान् - स्वान् ग्रामान् स्खलद्तय: प्रकारेण यान्ति। पीत्वा = पी + क्त्वा इसमें क्त्वा प्रत्यय है। क्त्वा प्रत्यय में त्वा शेष बचता है।
A. सुरापायिन: सुरां पीत्वा स्वान् - स्वान् ग्रामान् स्खलद्तय: प्रकारेण यान्ति। पीत्वा = पी + क्त्वा इसमें क्त्वा प्रत्यय है। क्त्वा प्रत्यय में त्वा शेष बचता है।

Explanations:

सुरापायिन: सुरां पीत्वा स्वान् - स्वान् ग्रामान् स्खलद्तय: प्रकारेण यान्ति। पीत्वा = पी + क्त्वा इसमें क्त्वा प्रत्यय है। क्त्वा प्रत्यय में त्वा शेष बचता है।