Correct Answer:
Option A - ‘सा स्वप्राणानपि दातुं समर्था’ इत्यत्र दातुम्’ इत्यस्मिन् पदे ‘डुदाञ्’ धातु: ‘तुमुन्’ प्रत्यय: अर्थात् वह (स्त्री०) अपने प्राण भी देने में समर्थ है यह दातुम् इस पद में डुदाञ् धातु तथा तुमुन् प्रत्यय है।
A. ‘सा स्वप्राणानपि दातुं समर्था’ इत्यत्र दातुम्’ इत्यस्मिन् पदे ‘डुदाञ्’ धातु: ‘तुमुन्’ प्रत्यय: अर्थात् वह (स्त्री०) अपने प्राण भी देने में समर्थ है यह दातुम् इस पद में डुदाञ् धातु तथा तुमुन् प्रत्यय है।