search
Q: रघुवंशमहाकाव्ये कालिदास: स्वकीये मङ्गलाचरणे कस्य स्मरणं करोति?
  • A. रामस्य
  • B. शिवस्य
  • C. विष्णो:
  • D. उपर्युक्तेषु एकस्मादधिक:
  • E. उपर्युक्तेषु किञ्चन् अपि नास्ति
Correct Answer: Option B - रघुवंशमहाकाव्ये कालिदास: स्वकीये मङ्गलाचरणे शिवस्य स्मरणं करोति। अर्थात् रघुवंशमहाकाव्य में कालिदास ने अपने मङ्गलाचरण में शिव कास्मरण करते है।
B. रघुवंशमहाकाव्ये कालिदास: स्वकीये मङ्गलाचरणे शिवस्य स्मरणं करोति। अर्थात् रघुवंशमहाकाव्य में कालिदास ने अपने मङ्गलाचरण में शिव कास्मरण करते है।

Explanations:

रघुवंशमहाकाव्ये कालिदास: स्वकीये मङ्गलाचरणे शिवस्य स्मरणं करोति। अर्थात् रघुवंशमहाकाव्य में कालिदास ने अपने मङ्गलाचरण में शिव कास्मरण करते है।