Correct Answer:
Option B - पितृ (पिता) ऋकारान्त पुल्लिङ्ग
पिता पितरौ पितर:
पितरम् पितरौ पित¸न्
पित्रा पितृभ्याम् पितृभि:
पित्रे पितृभ्याम् पितृभ्य:
पितु: पितृभ्याम् पितृभ्य:
पितु: पित्रो: पित¸णाम्
पितरि पित्रो: पितृषु
हे पित:! हे पितरौ! हे पितर:!
‘पितृ’ शब्द का सप्तमी एकवचन का रूप – पितरि है।
B. पितृ (पिता) ऋकारान्त पुल्लिङ्ग
पिता पितरौ पितर:
पितरम् पितरौ पित¸न्
पित्रा पितृभ्याम् पितृभि:
पित्रे पितृभ्याम् पितृभ्य:
पितु: पितृभ्याम् पितृभ्य:
पितु: पित्रो: पित¸णाम्
पितरि पित्रो: पितृषु
हे पित:! हे पितरौ! हे पितर:!
‘पितृ’ शब्द का सप्तमी एकवचन का रूप – पितरि है।