search
Q: ‘पितृ’ शब्द का सप्तमी, एकवचन रूप है–
  • A. पित्रे
  • B. पितरि
  • C. पिते
  • D. पित्र्याम्
Correct Answer: Option B - पितृ (पिता) ऋकारान्त पुल्लिङ्ग पिता पितरौ पितर: पितरम् पितरौ पित¸न् पित्रा पितृभ्याम् पितृभि: पित्रे पितृभ्याम् पितृभ्य: पितु: पितृभ्याम् पितृभ्य: पितु: पित्रो: पित¸णाम् पितरि पित्रो: पितृषु हे पित:! हे पितरौ! हे पितर:! ‘पितृ’ शब्द का सप्तमी एकवचन का रूप – पितरि है।
B. पितृ (पिता) ऋकारान्त पुल्लिङ्ग पिता पितरौ पितर: पितरम् पितरौ पित¸न् पित्रा पितृभ्याम् पितृभि: पित्रे पितृभ्याम् पितृभ्य: पितु: पितृभ्याम् पितृभ्य: पितु: पित्रो: पित¸णाम् पितरि पित्रो: पितृषु हे पित:! हे पितरौ! हे पितर:! ‘पितृ’ शब्द का सप्तमी एकवचन का रूप – पितरि है।

Explanations:

पितृ (पिता) ऋकारान्त पुल्लिङ्ग पिता पितरौ पितर: पितरम् पितरौ पित¸न् पित्रा पितृभ्याम् पितृभि: पित्रे पितृभ्याम् पितृभ्य: पितु: पितृभ्याम् पितृभ्य: पितु: पित्रो: पित¸णाम् पितरि पित्रो: पितृषु हे पित:! हे पितरौ! हे पितर:! ‘पितृ’ शब्द का सप्तमी एकवचन का रूप – पितरि है।