Which of the following is not included in the priorities of India Budget 2022-23? निम्न में से कौन-सा भारत के बजट 2022-23 की प्राथमिकताओं में सम्मिलित नहीं है?
Uniform Civil Code is mentioned in which article of Indian Constitution? समान नागरिक संहिता का भारतीय संविधान के किस अनुच्छेद में उल्लेख किया गया है?
Which of the following is a Middle Indian dialect that is closely related to Sanskrit, and is one of the major languages of Buddhist scriptures and literature?
The Chola temple of Chidambram belongs to which of the following religious group?
भारतीय सौन्दर्यशास्त्र के प्रथम दार्शनिक थे:
निर्देश- प्रश्न संख्या (245 से 252) निम्नलिखितं गद्यांशं पठित्वा नवप्रश्नानां उचितंं विकल्पं चित्वा प्रश्नानाम् उत्तराणि दातव्यानि। पुरा वृत्रासुर : देवान् भृशमपीडयत्। इन्द्रादय: ते देवा: प्रजापतिमुपागच्छन्। तान् समागतान् दृष्ट्वा प्रजापति: आगमनस्य कारणमपृच्छत् । ते प्रत्यवदन् - ‘‘प्रभो! वृत्रासुर: अस्मान् पीडयति। तस्य शक्ते : पुरत: वयं स्थातुं न शक्नुम:। अत: भीता: वयमत्रागता:। प्रजापते अभणत् - ‘‘हरि: एव अस्मान् रक्षितुं समर्थ:। तमेव शरणं गच्छाम:।’’ प्रजापति: देवै: साकं वैकुण्ठं गत्वा हरये सर्वमपि वृत्तान्तं न्यवेदयत् । तत् श्रुत्वा हरि: अकथयत् - ‘‘भो: प्रजापति! देवा: महर्षे: दधीचे: अन्तिकं गत्वा तस्मात् अस्थियाचनं कुर्वन्तु। स: नूनमस्थीनि दास्यति। तै: अस्थिभि: वङ्काायुधं घटयत। तेन वृत्रं हन्तु युद्धे असुरान् जेतुं च पारयिष्यथ।’’ देवा: दधीचे: आश्रमं प्राविशन्। तत्र ते अनेकै : ऋषिभि: परिवृतमग्निमिव प्रभया देदीप्यमानं दधीचिमपश्यन् । ते ऋषीन् दधीचिं च दृष्ट्वा अनमन्। दधीचि: इन्द्रं- ‘‘किमर्थं यूयमत्रागता:’’ इत्यपृच्छत् । इन्द्र: सादरमकथयत् - ‘‘महर्षे, वयं वृत्रेण पीड़िता : त्वां शरणमुपागता:। कृपया त्वमस्मभ्यं स्वानि अस्थीनि प्रयच्छ। घटयाम तै: अस्थिभि: आयुधम्, येन वयं वृत्रं हन्तुं पारयाम:।’’ दधीचि: इन्द्रस्य वचनं श्रुत्वा नितरामतुष्यत् । स: अकथयत् - ‘‘भो: इन्द्र! अद्य मम जीवितं सफलं जातं यत् मे शरीरं युष्माकमुपकाराय भवति। परोपकारार्थमिदं शरीरम् । अहं युष्मभ्यमिदं शरीरं सहर्षं प्रयच्छामि, स्वीकुरुत।’’ स: नेत्रे निमील्य समाधिस्थ: अभवत् । देवा: तस्य अस्थीनि आदाय तै: वङ्काायुधमरचयन् । तेन च इन्द्र: युद्धे वृत्रासुरममारयत् । एवं देवा: दधीचे: औदार्येण वृत्रभयात् मुक्ता : अभवन्।प्रजापति: देवानां कथं सहायताम् अकरोत् ?
लेखनविषयकः व्यतिक्रमः कथ्यते-
Select the Venn diagram that best represents the relationship between the following classes: Stroll, Walk, Locomotion
Which of the following is a Unix-like, open source and community-developed operating system (OS) for computers? निम्नलिखित में से कौन-सा विकल्प कंप्यूटर के लिए यूनिक्स जैसा, ओपन सोर्स और कम्यूनिटी-विकसित ऑपरेटिंग सिस्टम (OS) है?
Which of the following is highest civilian award of India?/निम्नलिखित में से भारत का सर्वोच्च नागरिक पुरस्कार कौन-सा है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.