अधोलिखितं गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत - कदाचित् कश्चन राजा वैराग्यं प्राप्य संन्यासी जात:। भिक्षाटनसमये काचित् माता तस्मै भिक्षारूपेण त्रीन् तण्डुलकणान् दत्तवती। तदा स: संन्यासी आश्चर्येण अपृच्छत् - ‘‘आर्ये! एतै: त्रिभि: तण्डुलकणै: पाक: कर्तुं न शक्य:। अत: स्पष्टं यत् एते विशिष्टोद्देशेन दत्ता: इति। ते उद्देशा: के ?’’ इति। तदा माता अवदत् - ‘‘भवान् पूर्वं राजा आसीत् इति भवत: मुखदर्शनात् एव ज्ञायते। त्रीन् अंशान् ज्ञापयितुं मया त्रय: तण्डुलकणा: दत्ता:’’ इति। ‘‘ते त्रय: अंशा: के?’’ - संन्यासी अपृच्छत् । ‘‘पूर्वं प्रासादे यथा तथैव भवता सर्वदा सुरक्षिततया स्वातव्यम् इति प्रथम: अंश:। प्रासादे इव प्रतिदिनं भवता रुचिपूर्णभोजनं करणीयम् इति अंश: द्वितीय:। प्रासादे इव अन्यत्र अपि भवान् सुखनिद्रां प्राप्नुयात् इत्ययं तृतीय: अंश:। ...’’ ‘‘अहम् इदानीं प्रासादे नास्मि खलु? अत: एते अंशा: जीवने कथं पालयितुं शक्या: मया?’’ - राजा अपृच्छत् । ‘‘कामक्रोधलोभमोहादय: शत्रव: यदि भवता दूरे स्थाप्येरन् तर्हि भवत: सुरक्षितता सिद्धा। प्रतिदिनं परिश्रम:, योगाभ्यास इत्यादय: नियततया कृता: चेत् महती बुभुक्षा बाधते। तदा शुष्का रोटिका अपि परमस्वादुतया भासते। अत: प्रतिदिनं सम्यक् बुभुक्षा यथा प्राप्येत तथा परिश्रम: करणीय:। यदा शरीरश्रम: अधिक: भवेत् तदा एव सुखनिद्रा प्राप्येत। अत: शरीरश्रम: भवत: अधिक: भवेत् सर्वदा।...’’ ‘‘अम्ब! उत्तमा नीति: उत्कृष्टेन क्रमेण ज्ञापिता: भवत्या’’ इति उक्त्वा तां कृतज्ञतापूर्वकं नमस्कृत्य तत: अग्रे गतवान् संन्यासी। क: सन्यासी जात: ?
.
महैश्वर्य = महा + ऐश्वर्य में कौन-संधि नियम समाहित है?
विकास ‘शिर से पैर’ की दिशा में विकसित होता है। निम्न में से कौन-सा सिद्धांत इस कथन को बतलाता है?
The ancient city of Champa is considered to be the Capital of ……… Mahajanapada.
In which state is the famous Khajuraho Temple located?
A plate at a distance of 0.03 mm from a fixed plate moves at 0.8 m/s and requires a force of 1.50 N/m² area of plate. Determine the dynamic viscosity of liquid between the plates. एक बद्ध प्लेट से 0.03 मिमी की दूरी पर एक प्लेट 0.8 मी./से की गति से घूमती है और इसके लिए प्लेट के क्षेत्रफल 1.5N/m² के बल की आवश्यकता होती है। प्लेटों के बीच द्रव की गतिक श्यानता ज्ञात कीजिए।
Which of the following is the main composition of granite?
Select the most appropriate meaning of the underlined idiom. The technicians who were repairing the broken elevator called it a day.
पट का समवायिकारण है
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.