Correct Answer:
Option B - पिपीलिका ‘आम्रस्य’ पादम् समारोहत् अर्थात् पिपीलिका (चींटी) आम के पेड़ पर चढ़ गई।
सा वृक्षस्य शाखासु धावन्ती अकस्माद् अस्खलत्, अपञ्च अधस्ताद् भरिते जलाशये।
B. पिपीलिका ‘आम्रस्य’ पादम् समारोहत् अर्थात् पिपीलिका (चींटी) आम के पेड़ पर चढ़ गई।
सा वृक्षस्य शाखासु धावन्ती अकस्माद् अस्खलत्, अपञ्च अधस्ताद् भरिते जलाशये।