Correct Answer:
Option D - गद्यांंशे प्रयुक्तस्य ‘अलीनाम्’ पदस्य पर्यायवाची ‘भ्रमराणाम्’ विद्यते। गद्यांंश में प्रयुक्त अली नाम पद का पर्यायवाची ‘भ्रमर’ प्राप्त होता है। भ्रमर के अन्य पर्यायवाची शब्द इस प्रकार हैं-मधुव्रत:, मधुकर:, मधुलिट्, मधुप:, अली, द्विरेफ: पुष्पलिट्, भृङ्ग:, षट्पद:, अलि: इति अमर:। कलालाप:, शिलीमुख:, पुष्पधन्य:, मधु-कृत्, द्विप:, भसर: चञ्चरीक:, सुकाण्डी, मधुलोलुप:, इन्दिन्दिर:, मधु-मारक: इति राजनिर्घण्ट:। मधुपर:, लम्ब: पुष्पकीट:, मधुसूदन:, भृङ्गराज:, मधुलेही, रेणुवास: इति शब्दरत्नावली। कामुक:-इति मेदिनी।
D. गद्यांंशे प्रयुक्तस्य ‘अलीनाम्’ पदस्य पर्यायवाची ‘भ्रमराणाम्’ विद्यते। गद्यांंश में प्रयुक्त अली नाम पद का पर्यायवाची ‘भ्रमर’ प्राप्त होता है। भ्रमर के अन्य पर्यायवाची शब्द इस प्रकार हैं-मधुव्रत:, मधुकर:, मधुलिट्, मधुप:, अली, द्विरेफ: पुष्पलिट्, भृङ्ग:, षट्पद:, अलि: इति अमर:। कलालाप:, शिलीमुख:, पुष्पधन्य:, मधु-कृत्, द्विप:, भसर: चञ्चरीक:, सुकाण्डी, मधुलोलुप:, इन्दिन्दिर:, मधु-मारक: इति राजनिर्घण्ट:। मधुपर:, लम्ब: पुष्पकीट:, मधुसूदन:, भृङ्गराज:, मधुलेही, रेणुवास: इति शब्दरत्नावली। कामुक:-इति मेदिनी।