search
Q: निर्देश–प्रश्न संख्या (192 से 199) अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकेभ्य : उचिततमम् उत्तरं चिनुत। एकस्मिन् विद्यालये नवमकक्षाया: छात्रेषु अकिञ्चन: इतिनामा एक: छात्र: आसीत् । कक्षाया: सर्वे छात्रा: सम्पन्नपरिवारेभ्य: आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थश्रेण्या: कर्मकर: आसीत् । इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्राय: अकिञ्चनस्य मनसि हीनभावना प्राविशत् । स: अचिन्तयत् एतेषां सहपाठिनां जीवनं धनं अस्ति । धिक् मम अभावपूर्णं जीवनम् । मम सहपाठिनां जीवनं पर्वत इव उच्चतं मम च जीवनं धूलिवत् निम्नम् । यदा स एवं चिन्तयति स्म तदैव वैभव:, तस्य सहपाठी, तम् अवदत् भो मित्र ! अहं त्वत: गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायज्रले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चन: वैभवस्य आमन्त्रणं स्वीकृत्य सायज्रले यदा तस्य गृृहम् अगच्छत् । तदा स: अपश्यत् यत् वैभवस्य गृहे माता पितरौ अनुपस्थितौ आस्ताम्। वैभव: तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छत:। वैभवस्य विषादपूर्णं जीवनं दृष्ट्वा अकिञ्चन: अबोधयत् यत् तस्य गृहे मातापित्रौ: अधिकसानिध्येन तस्य एव जीवनं वरम् न तु वैभवस्य।
question image
  • A. क्त्वा
  • B. ल्यप्
  • C. शतृ
  • D. शानच्
Correct Answer: Option B - ‘स्वीकृत्य’ इति पदे कृदन्तप्रत्ययं ‘ल्यप्’। अर्थात्-स्वीकृत्य में ल्यप् प्रत्यय प्रयुक्त है। समासेऽनञ्पूर्वे क्त्वो ल्यप् - धातु से पूर्व कोई अव्यय, उपसर्ग या च्वि प्रत्यय हो तो क्त्वा के स्थान पर ल्यप् हो जाता है। ल्यप् प्रत्यय का ‘य’ शेष बचता है। धातु से पहले नञ् (अ) होगा तो ल्यप् प्रत्यय नहीं होगा। यथा-प्रचल्य, संचित्य। क्त्वा प्रत्यय कर या करके अर्थ में प्रयुक्त होता है। क्त्वा का त्वा शेष बचता है। धातु से पहले उपसर्ग न हो तो क्त्वा प्रत्यय का प्रयोग होता है। यथा- हित्वा, गीत्वा, जित्वा। शतृप्रत्यय का प्रयोग परस्मैपदी धातुओं के लट् के स्थान पर होता है। शतृ का ‘अत्’ शेष बचता है। यथा-गच्छन् , खनन्, धावन् शानच् प्रत्यय– आत्मनेपदी धातुओं के लट् के स्थान पर शानच् प्रत्यय यथा- अधीयान:, आसीन:, कुर्दमान:।
B. ‘स्वीकृत्य’ इति पदे कृदन्तप्रत्ययं ‘ल्यप्’। अर्थात्-स्वीकृत्य में ल्यप् प्रत्यय प्रयुक्त है। समासेऽनञ्पूर्वे क्त्वो ल्यप् - धातु से पूर्व कोई अव्यय, उपसर्ग या च्वि प्रत्यय हो तो क्त्वा के स्थान पर ल्यप् हो जाता है। ल्यप् प्रत्यय का ‘य’ शेष बचता है। धातु से पहले नञ् (अ) होगा तो ल्यप् प्रत्यय नहीं होगा। यथा-प्रचल्य, संचित्य। क्त्वा प्रत्यय कर या करके अर्थ में प्रयुक्त होता है। क्त्वा का त्वा शेष बचता है। धातु से पहले उपसर्ग न हो तो क्त्वा प्रत्यय का प्रयोग होता है। यथा- हित्वा, गीत्वा, जित्वा। शतृप्रत्यय का प्रयोग परस्मैपदी धातुओं के लट् के स्थान पर होता है। शतृ का ‘अत्’ शेष बचता है। यथा-गच्छन् , खनन्, धावन् शानच् प्रत्यय– आत्मनेपदी धातुओं के लट् के स्थान पर शानच् प्रत्यय यथा- अधीयान:, आसीन:, कुर्दमान:।

Explanations:

‘स्वीकृत्य’ इति पदे कृदन्तप्रत्ययं ‘ल्यप्’। अर्थात्-स्वीकृत्य में ल्यप् प्रत्यय प्रयुक्त है। समासेऽनञ्पूर्वे क्त्वो ल्यप् - धातु से पूर्व कोई अव्यय, उपसर्ग या च्वि प्रत्यय हो तो क्त्वा के स्थान पर ल्यप् हो जाता है। ल्यप् प्रत्यय का ‘य’ शेष बचता है। धातु से पहले नञ् (अ) होगा तो ल्यप् प्रत्यय नहीं होगा। यथा-प्रचल्य, संचित्य। क्त्वा प्रत्यय कर या करके अर्थ में प्रयुक्त होता है। क्त्वा का त्वा शेष बचता है। धातु से पहले उपसर्ग न हो तो क्त्वा प्रत्यय का प्रयोग होता है। यथा- हित्वा, गीत्वा, जित्वा। शतृप्रत्यय का प्रयोग परस्मैपदी धातुओं के लट् के स्थान पर होता है। शतृ का ‘अत्’ शेष बचता है। यथा-गच्छन् , खनन्, धावन् शानच् प्रत्यय– आत्मनेपदी धातुओं के लट् के स्थान पर शानच् प्रत्यय यथा- अधीयान:, आसीन:, कुर्दमान:।