Correct Answer:
Option A - अङ्गिरस: महर्षे: श्री कृष्णेन ब्रह्मविद्यां प्राप्तवान्। श्री कृष्ण ने अङ्गिरस महर्षि से ब्रह्म विद्या प्राप्त की थी, ‘‘तत्र छान्दोग्योपनिषदि तृतीये भागे घोराऽङ्गिरस: नाम्नो महर्षे: श्री कृष्णेन ब्रह्मविद्योपार्जितेति वर्णितम्।
A. अङ्गिरस: महर्षे: श्री कृष्णेन ब्रह्मविद्यां प्राप्तवान्। श्री कृष्ण ने अङ्गिरस महर्षि से ब्रह्म विद्या प्राप्त की थी, ‘‘तत्र छान्दोग्योपनिषदि तृतीये भागे घोराऽङ्गिरस: नाम्नो महर्षे: श्री कृष्णेन ब्रह्मविद्योपार्जितेति वर्णितम्।