Correct Answer:
Option C - ‘वहाम्यहम्’ इत्यस्मिन् पदे ‘यण्सन्धि:’ अस्ति।
अर्थात् ‘वहाम्यहम्’ इस पद में यण् सन्धि है।
विच्छेद - वहामि + अहम् - ‘इकोयणचि’ सूत्र से
यण् इको य् होकर ‘वहाम् + य् + अहम्’ वर्ण - सम्मेलित करके = वहाम्यहम् ।
C. ‘वहाम्यहम्’ इत्यस्मिन् पदे ‘यण्सन्धि:’ अस्ति।
अर्थात् ‘वहाम्यहम्’ इस पद में यण् सन्धि है।
विच्छेद - वहामि + अहम् - ‘इकोयणचि’ सूत्र से
यण् इको य् होकर ‘वहाम् + य् + अहम्’ वर्ण - सम्मेलित करके = वहाम्यहम् ।