Correct Answer:
Option A - मेघनाद: `मण्डूकस्य' नाम आसीत् अर्थात् मेघनाद मण्डूक (मेढक) का नाम था।
उपर्युक्त गद्यांश में मेढ़क का नाम मेघनाद था जो मक्षिका (मधुमक्खी) का मित्र था।
तयो: वार्तां श्रुत्वा मक्षिकावदत्– `ममापि मित्रं मण्डूक: मेघनाद: अस्ति।'
A. मेघनाद: `मण्डूकस्य' नाम आसीत् अर्थात् मेघनाद मण्डूक (मेढक) का नाम था।
उपर्युक्त गद्यांश में मेढ़क का नाम मेघनाद था जो मक्षिका (मधुमक्खी) का मित्र था।
तयो: वार्तां श्रुत्वा मक्षिकावदत्– `ममापि मित्रं मण्डूक: मेघनाद: अस्ति।'