search
Q: मेघनाद: कस्य नाम आसीत्?
question image
  • A. मण्डूकस्य
  • B. खगस्य
  • C. चटकस्य
  • D. गजस्य
Correct Answer: Option A - मेघनाद: `मण्डूकस्य' नाम आसीत् अर्थात् मेघनाद मण्डूक (मेढक) का नाम था। उपर्युक्त गद्यांश में मेढ़क का नाम मेघनाद था जो मक्षिका (मधुमक्खी) का मित्र था। तयो: वार्तां श्रुत्वा मक्षिकावदत्– `ममापि मित्रं मण्डूक: मेघनाद: अस्ति।'
A. मेघनाद: `मण्डूकस्य' नाम आसीत् अर्थात् मेघनाद मण्डूक (मेढक) का नाम था। उपर्युक्त गद्यांश में मेढ़क का नाम मेघनाद था जो मक्षिका (मधुमक्खी) का मित्र था। तयो: वार्तां श्रुत्वा मक्षिकावदत्– `ममापि मित्रं मण्डूक: मेघनाद: अस्ति।'

Explanations:

मेघनाद: `मण्डूकस्य' नाम आसीत् अर्थात् मेघनाद मण्डूक (मेढक) का नाम था। उपर्युक्त गद्यांश में मेढ़क का नाम मेघनाद था जो मक्षिका (मधुमक्खी) का मित्र था। तयो: वार्तां श्रुत्वा मक्षिकावदत्– `ममापि मित्रं मण्डूक: मेघनाद: अस्ति।'