Correct Answer:
Option D - कविशब्दस्य तृतीयाविभक्ते: रूपं कविभ्य: नास्ति।
कवि (इकारान्त पुल्लिङ्ग)
एकवचन द्विवचन बहुवचन
प्र० कवि: कवी कवय:
द्वि० कविम् कवी कवीन्
तृ० कविना कविभ्याम् कविभि:
च० कवये कविभ्याम् कविभ्य:
पं० कवे: कविभ्याम् कविभ्य:
ष० कवे: कव्यो: कवीनाम्
स० कवौ कव्यो: कविषु
सम्बोधन हे कवे! हे कवी! हे कवय:!
D. कविशब्दस्य तृतीयाविभक्ते: रूपं कविभ्य: नास्ति।
कवि (इकारान्त पुल्लिङ्ग)
एकवचन द्विवचन बहुवचन
प्र० कवि: कवी कवय:
द्वि० कविम् कवी कवीन्
तृ० कविना कविभ्याम् कविभि:
च० कवये कविभ्याम् कविभ्य:
पं० कवे: कविभ्याम् कविभ्य:
ष० कवे: कव्यो: कवीनाम्
स० कवौ कव्यो: कविषु
सम्बोधन हे कवे! हे कवी! हे कवय:!