search
Q: कविशब्दस्य तृतीयाविभक्ते: रूपं नास्ति-
  • A. कविना
  • B. कविभ्याम्
  • C. कविभि:
  • D. कविभ्य:
Correct Answer: Option D - कविशब्दस्य तृतीयाविभक्ते: रूपं कविभ्य: नास्ति। कवि (इकारान्त पुल्लिङ्ग) एकवचन द्विवचन बहुवचन प्र० कवि: कवी कवय: द्वि० कविम् कवी कवीन् तृ० कविना कविभ्याम् कविभि: च० कवये कविभ्याम् कविभ्य: पं० कवे: कविभ्याम् कविभ्य: ष० कवे: कव्यो: कवीनाम् स० कवौ कव्यो: कविषु सम्बोधन हे कवे! हे कवी! हे कवय:!
D. कविशब्दस्य तृतीयाविभक्ते: रूपं कविभ्य: नास्ति। कवि (इकारान्त पुल्लिङ्ग) एकवचन द्विवचन बहुवचन प्र० कवि: कवी कवय: द्वि० कविम् कवी कवीन् तृ० कविना कविभ्याम् कविभि: च० कवये कविभ्याम् कविभ्य: पं० कवे: कविभ्याम् कविभ्य: ष० कवे: कव्यो: कवीनाम् स० कवौ कव्यो: कविषु सम्बोधन हे कवे! हे कवी! हे कवय:!

Explanations:

कविशब्दस्य तृतीयाविभक्ते: रूपं कविभ्य: नास्ति। कवि (इकारान्त पुल्लिङ्ग) एकवचन द्विवचन बहुवचन प्र० कवि: कवी कवय: द्वि० कविम् कवी कवीन् तृ० कविना कविभ्याम् कविभि: च० कवये कविभ्याम् कविभ्य: पं० कवे: कविभ्याम् कविभ्य: ष० कवे: कव्यो: कवीनाम् स० कवौ कव्यो: कविषु सम्बोधन हे कवे! हे कवी! हे कवय:!