Correct Answer:
Option D - कर्मसंज्ञाविधायकं सूत्रं ‘सहयुक्तेऽप्रधानम्’ नास्ति। ‘सहयुक्तेऽप्रधानम्’ यह कर्मसंज्ञा विधायक सूत्र नहीं है।
सहयुक्तेऽप्रधानम्- सह, साकम्, सार्धम्, समम् आदि के साथ तृतीया होती है, यथा- पित्रा सह, साकं, सार्धं, समं वा गृहं गच्छति। जबकि कर्मसंज्ञाविधायक सूत्र है-
1.‘अभिनिविशश्च’ यथा- सन्त: सन्मार्गम् अभिनिविशते।
2.‘तथायुक्तं चानीप्सितम्’
यथा- ग्रामं गच्छन् तृणं स्पृशति।
3.‘अकथितञ्च’ यथा - देवदत्त: गां पय: दोग्धि।
D. कर्मसंज्ञाविधायकं सूत्रं ‘सहयुक्तेऽप्रधानम्’ नास्ति। ‘सहयुक्तेऽप्रधानम्’ यह कर्मसंज्ञा विधायक सूत्र नहीं है।
सहयुक्तेऽप्रधानम्- सह, साकम्, सार्धम्, समम् आदि के साथ तृतीया होती है, यथा- पित्रा सह, साकं, सार्धं, समं वा गृहं गच्छति। जबकि कर्मसंज्ञाविधायक सूत्र है-
1.‘अभिनिविशश्च’ यथा- सन्त: सन्मार्गम् अभिनिविशते।
2.‘तथायुक्तं चानीप्सितम्’
यथा- ग्रामं गच्छन् तृणं स्पृशति।
3.‘अकथितञ्च’ यथा - देवदत्त: गां पय: दोग्धि।