search
Q: कर्मसंज्ञाविधायकं सूत्रं नास्ति–
  • A. अभिनिविशश्च
  • B. तथायुक्तं चानीप्सितम्
  • C. अकथितञ्च
  • D. सहयुक्तेऽप्रधानम्
Correct Answer: Option D - कर्मसंज्ञाविधायकं सूत्रं ‘सहयुक्तेऽप्रधानम्’ नास्ति। ‘सहयुक्तेऽप्रधानम्’ यह कर्मसंज्ञा विधायक सूत्र नहीं है। सहयुक्तेऽप्रधानम्- सह, साकम्, सार्धम्, समम् आदि के साथ तृतीया होती है, यथा- पित्रा सह, साकं, सार्धं, समं वा गृहं गच्छति। जबकि कर्मसंज्ञाविधायक सूत्र है- 1.‘अभिनिविशश्च’ यथा- सन्त: सन्मार्गम् अभिनिविशते। 2.‘तथायुक्तं चानीप्सितम्’ यथा- ग्रामं गच्छन् तृणं स्पृशति। 3.‘अकथितञ्च’ यथा - देवदत्त: गां पय: दोग्धि।
D. कर्मसंज्ञाविधायकं सूत्रं ‘सहयुक्तेऽप्रधानम्’ नास्ति। ‘सहयुक्तेऽप्रधानम्’ यह कर्मसंज्ञा विधायक सूत्र नहीं है। सहयुक्तेऽप्रधानम्- सह, साकम्, सार्धम्, समम् आदि के साथ तृतीया होती है, यथा- पित्रा सह, साकं, सार्धं, समं वा गृहं गच्छति। जबकि कर्मसंज्ञाविधायक सूत्र है- 1.‘अभिनिविशश्च’ यथा- सन्त: सन्मार्गम् अभिनिविशते। 2.‘तथायुक्तं चानीप्सितम्’ यथा- ग्रामं गच्छन् तृणं स्पृशति। 3.‘अकथितञ्च’ यथा - देवदत्त: गां पय: दोग्धि।

Explanations:

कर्मसंज्ञाविधायकं सूत्रं ‘सहयुक्तेऽप्रधानम्’ नास्ति। ‘सहयुक्तेऽप्रधानम्’ यह कर्मसंज्ञा विधायक सूत्र नहीं है। सहयुक्तेऽप्रधानम्- सह, साकम्, सार्धम्, समम् आदि के साथ तृतीया होती है, यथा- पित्रा सह, साकं, सार्धं, समं वा गृहं गच्छति। जबकि कर्मसंज्ञाविधायक सूत्र है- 1.‘अभिनिविशश्च’ यथा- सन्त: सन्मार्गम् अभिनिविशते। 2.‘तथायुक्तं चानीप्सितम्’ यथा- ग्रामं गच्छन् तृणं स्पृशति। 3.‘अकथितञ्च’ यथा - देवदत्त: गां पय: दोग्धि।