search
Q: किं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्?
  • A. दशं मण्डलम्
  • B. सप्तं मण्डलम्
  • C. नवं मण्डलम्
  • D. उपर्युक्तेषु एकस्मादधिक:
  • E. उपर्युक्तेषु किञ्चन् अपि नास्ति
Correct Answer: Option A - दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।
A. दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।

Explanations:

दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।