Q: किं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्?
A.
दशं मण्डलम्
B.
सप्तं मण्डलम्
C.
नवं मण्डलम्
D.
उपर्युक्तेषु एकस्मादधिक:
E.
उपर्युक्तेषु किञ्चन् अपि नास्ति
Correct Answer:
Option A - दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।
A. दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।
Explanations:
दशं मण्डलम् अर्वाचीनं प्रक्षिप्तं च मन्यन्ते वैदेशिका: ऋग्वेदसंहितायाम्। अर्थात् वैदेशिक ऋृग्वेद संहिता में दशवें मण्डल को अर्वाचाीन एवं प्रक्षिप्त मानते है।
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.