Correct Answer:
Option C - उपरिलिखितेषु ‘‘ज्ञातवान्’’ इत्यस्थ समानार्थकं पद अवगतवान् इति अस्ति।
ज्ञा + क्तवतु = ज्ञातवान् = ज्ञान वाला
गम् + क्तवतु = गतवान् = जाने वाला
हस् + क्तवतु = हसित वान् = हसाने वाला
क्तवतु प्रत्यय का प्रयोग सिर्फ कर्तृवाच्य में होता है। क्तवतु निष्ठा से क्त तथा क्तवतु की निष्ठा संज्ञा होती है तथा ‘‘निष्ठा’’ सूत्र से भूतार्भवृत्ति में क्त तथा क्तवतु प्रत्यय होता है।
C. उपरिलिखितेषु ‘‘ज्ञातवान्’’ इत्यस्थ समानार्थकं पद अवगतवान् इति अस्ति।
ज्ञा + क्तवतु = ज्ञातवान् = ज्ञान वाला
गम् + क्तवतु = गतवान् = जाने वाला
हस् + क्तवतु = हसित वान् = हसाने वाला
क्तवतु प्रत्यय का प्रयोग सिर्फ कर्तृवाच्य में होता है। क्तवतु निष्ठा से क्त तथा क्तवतु की निष्ठा संज्ञा होती है तथा ‘‘निष्ठा’’ सूत्र से भूतार्भवृत्ति में क्त तथा क्तवतु प्रत्यय होता है।