search
Q: ‘भवत’ क्रियापद में प्रयुक्त लकार, पुरुष और वचन है–
  • A. ऌट्, प्रथम, एकवचन
  • B. लोट्, प्रथम, एकवचन
  • C. लोट्, प्रथम, बहुवचन
  • D. लोट्, मध्यम, बहुवचन
Correct Answer: Option D - ‘भवत’ लोट् लकार, मध्यमपुरुष बहुवचन का रूप है। भू धातु (होना) लोट्लकार (असार्थक) भवतु भवताम् भवन्तु भव भवतम् भवत भवानि भवाव भवाम
D. ‘भवत’ लोट् लकार, मध्यमपुरुष बहुवचन का रूप है। भू धातु (होना) लोट्लकार (असार्थक) भवतु भवताम् भवन्तु भव भवतम् भवत भवानि भवाव भवाम

Explanations:

‘भवत’ लोट् लकार, मध्यमपुरुष बहुवचन का रूप है। भू धातु (होना) लोट्लकार (असार्थक) भवतु भवताम् भवन्तु भव भवतम् भवत भवानि भवाव भवाम