Correct Answer:
Option D - ‘भवत’ लोट् लकार, मध्यमपुरुष बहुवचन का रूप है।
भू धातु (होना)
लोट्लकार (असार्थक)
भवतु भवताम् भवन्तु
भव भवतम् भवत
भवानि भवाव भवाम
D. ‘भवत’ लोट् लकार, मध्यमपुरुष बहुवचन का रूप है।
भू धातु (होना)
लोट्लकार (असार्थक)
भवतु भवताम् भवन्तु
भव भवतम् भवत
भवानि भवाव भवाम