The marking on a grinding wheel is '51 A 36 L 5 V 93'. The code '36' represents the– गाइंडिंग पहिया पर '51 A 36 L 5 V 93’ चिन्हित है। कोड 36 प्रदर्शित करता है–
संवेदक प्रमापी किस काम में प्रयोग होता हैं?
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तेरेभ्य: उचिततमम् उत्तरं चिनुत - काचित् विधवा पुत्रेण सह निवसति स्म। दारिद्र्यमयं जीवनं तयो:। अथ एकदा प्रात: पाकं कर्तुम् इच्छन्ती सा माता चुल्लीसमीपं गता। चुल्ल्याम् अग्नि: सर्वथा निर्विण्ण: आसीत्। अत: माता पुत्रम् अवदत् - ‘‘वत्स! पाश्र्वगृहं गत्वा तप्ताङ्गारान् आनय’’ इति। बाल: एतत् अङ्गीकृत्य पार्श्वस्थधनिकगृहम् अगच्छत्। गृहस्य पुरत: अग्ने: पार्श्वकश्चन सेवक: उपविष्ट: आसीत् । बाल: तम् अवदत् - ‘‘केचन तत्पाङ्गारान् दीयन्ताम् आर्य!’’ इति। स: सेवक: बालकम् उपेक्षया पश्यन् अवदत् - ‘‘तत्ताङ्गागारा: किं युतकेन नीयेरन्? त्वया तु युतकमपि न धृतम्!! कथं नयसि तप्ताङ्गारान्?’’ इति। क्षणं विचिन्त्य स: बाल: समीपे स्थितेन जलेन हस्तौ आद्र्रीकृत्य काष्ठभस्म अञ्जलौ धृत्वा तं सेवकम् अवदत् - ‘‘तत्पाङ्गारा: अत्र अञ्जलौ निक्षिप्यन्ताम्’’ इति। आगच्छन्तं धनिकं दृष्ट्वा - ‘मम पुत्रेण कोऽपि दोष: आचरित: स्यात् ’ इति विचिन्त्य भीता बालस्य माता दैन्येन अवदत् ‘‘महाशय! अज्ञानाकारणत: मम पुत्रेण यदि कोऽपि दोष: कृत: स्यात् तर्हि कृपया क्षमा दर्शनीया’’ इति। तदा धनिक: अवदत् - ‘‘आर्ये! भवत्या: पुत्रेण कोऽपि दोष: न कृत:। स: अस्ति महाबुद्धिमान्। अयं विद्यालयं गत्वा ज्ञानं सम्पादयेत् । अस्य शिक्षणव्यवस्था मया करिष्यते। कृपया अनुमन्तव्यं भवत्या’’ इति। माता सहर्षम् एतत् अनुमतवती। स: बाल: विद्यालयं प्रति गमनम् आरब्धवान्। गच्छता कालेन न्यायशास्त्रम् अधीत्य स: न्यायशास्त्रे महत् ज्ञानं सम्पाद्य ख्यातिं प्राप्तवान्। तस्य नाम अस्ति ‘रघुनाथशिरोमणि:’ इति। विधवा केन सह निवसति स्म?
हाल ही में एशियाई टेबल टेनिस महिला चैंपियनशिप 2024 का कांस्य पदक किस देश ने जीता?
फेम इंडिया योजना के द्वितीय चरण का योजना काल है–
At what level does a Panchayat Samiti operate a Panchayati Raj structure? एक पंचायत समिति किस स्तर पर एक पंचायती राज संरचना का संचालन करती है?
वृक्ष की उम्र जानने की विधि है-
One Astronomical Unit (AU) represent the mean distance between-
भारतीय रेलवे किस संगठन के सहयोग से "एआई-पावर्ड चैटबॉट" का विकास कर रहा है?
अंग्रेजों के विरुद्ध `बनारस विद्रोह' का नेतृत्व किसने किया था?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.