search
Q: अधोलिखितेषु पररूपसन्धे: रूपमस्ति-
  • A. एतावागतौ।
  • B. नवोढा।
  • C. दध्यत्र।
  • D. मनीषा।
Correct Answer: Option D - अधोलिखितेषु पररूपसन्धे: रूपं ‘मनीषा’ अस्ति। जबकि अन्य विकल्पों में सन्धि इस प्रकार है – एतौ + आगतौ = एतावागतौ = अयादिसन्धि नव + ऊढा = नवोढा = गुणसन्धि दधि + अत्र = दध्यत्र = यण् सन्धि।
D. अधोलिखितेषु पररूपसन्धे: रूपं ‘मनीषा’ अस्ति। जबकि अन्य विकल्पों में सन्धि इस प्रकार है – एतौ + आगतौ = एतावागतौ = अयादिसन्धि नव + ऊढा = नवोढा = गुणसन्धि दधि + अत्र = दध्यत्र = यण् सन्धि।

Explanations:

अधोलिखितेषु पररूपसन्धे: रूपं ‘मनीषा’ अस्ति। जबकि अन्य विकल्पों में सन्धि इस प्रकार है – एतौ + आगतौ = एतावागतौ = अयादिसन्धि नव + ऊढा = नवोढा = गुणसन्धि दधि + अत्र = दध्यत्र = यण् सन्धि।