search
Q: अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां (332-337) विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत- विकृतिं नैव गच्छन्ति सङ्गदोषेण साधव:। आवेष्टितं महासर्पै: चन्दनं न विषायते।। मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । मनस्यन्द् वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्।। चिन्तनीया विपदायादावेव प्रतिक्रिया न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।। सेवितव्यो महावृक्ष: फलच्छायासमन्वित: । यदि दैवात्फलं नास्ति छाया केन निवार्यते ।। सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनम् । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।। यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवा: न च विद्यागम: कश्चित् न तत्र दिवसं वसेत्केषां मनसि वचसि कर्मणि च ऐक्यम् भवति?
  • A. दुन्दुभीनाम्
  • B. महात्मनाम्
  • C. क्रीडनकानाम्
  • D. फलक्रेतृणाम्
Correct Answer: Option B - महात्मनाम् मनसि वचसि कर्मणि च ऐक्यम् भवति। महात्मा (महान आत्मा वाले) लोग मन, वाणी और कर्म से एक होते हैं।
B. महात्मनाम् मनसि वचसि कर्मणि च ऐक्यम् भवति। महात्मा (महान आत्मा वाले) लोग मन, वाणी और कर्म से एक होते हैं।

Explanations:

महात्मनाम् मनसि वचसि कर्मणि च ऐक्यम् भवति। महात्मा (महान आत्मा वाले) लोग मन, वाणी और कर्म से एक होते हैं।