search
Q: उदयन: नाम कोऽपि भूप: आसीत्। एकदा स: निजभवने सुखं सुप्त:। तदा स: स्वप्ने त्रीन् मूषकान् अपश्यत्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीयस्तु सर्वथा अन्ध: एव आसीत्। प्रात: प्रतिबुध्य उदयन: विख्यातं शकुनज्ञम् आहूय तम् अपृच्छत् ‘भद्र अद्य प्रत्यूषे मया एक: स्वप्न: दृष्ट:। अहं त्रीन् मूषकानपश्यम्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीय: तु सर्वथा अन्ध: एव आसीत्। अस्य स्वप्नस्य क: अर्थ: इति कथय। शकुनज्ञ: प्रत्युत्पन्नमति: आसीत् स: नृपम् अवदत् हे राजन् ! य: पुष्टाङ्ग मूषक: तं त्वं स्वसचिवम् अवगच्छ। य: कृशतनु: मूषक: तम् आत्मन: प्रजाजनं मन्यस्व। य: सर्वथा अन्ध: तं तु आत्मानमेव अवगच्छ। 7. जानीहि इत्यस्य पदस्य कृते कः शब्दः अनुच्छेदेऽस्मिन् प्रयुक्तः। तल्लिखत-
  • A. अनुचर
  • B. अनुधाव
  • C. अवगच्छ
  • D. अनुगच्छ
Correct Answer: Option C - जानीहि इत्यस्य पदस्य कृते ‘अवगच्छ’ शब्द: प्रयुक्त:। अर्थात् अनुच्छेद में ‘जानीहि’ पद के लिए ‘अवगच्छ’ शब्द का प्रयोग किया गया है।
C. जानीहि इत्यस्य पदस्य कृते ‘अवगच्छ’ शब्द: प्रयुक्त:। अर्थात् अनुच्छेद में ‘जानीहि’ पद के लिए ‘अवगच्छ’ शब्द का प्रयोग किया गया है।

Explanations:

जानीहि इत्यस्य पदस्य कृते ‘अवगच्छ’ शब्द: प्रयुक्त:। अर्थात् अनुच्छेद में ‘जानीहि’ पद के लिए ‘अवगच्छ’ शब्द का प्रयोग किया गया है।