The least number which is exactly divisible by 4, 5, 8, 10 and 12 is: वह छोटी से छोटी संख्या ज्ञात करें, जो 4, 5, 8, 10 और 12 से पूर्णत: विभाज्य है।
When an object of 15 kg is at a height of 10 m from the ground, then find the energy contained in it ? (g=10ms-² )
पंचायतीराज व्यवस्था की ‘आधारशिला’ कहा जा सकता है?
.
निर्देश- प्रश्न संख्या (253 से 259) निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां समुचितं विकल्पं चित्वा प्रश्नानाम् उत्तराणि दातव्यानि। गङ्गाम् उभयत: विविधै: वृक्षै: सुशोभिता: ग्रामा: आसन् । तत्र एकस्मात् ग्रामात् बहि: वृक्षस्य अध: एक: जीर्ण: कूप : आसीत् । तस्मिन् कूपे मण्डूकानाम् अधिपति: गङ्गदत्त: परिजनै: सह निवसति स्म। स: गङ्गदत्त: परिश्रमं विनैव प्रभुत्वं प्राप्नोत् । अत: गर्वित: अभवत् । तस्य दुर्व्यवहारेण केचित् प्रमुखा: भेका: रुष्टा: जाता:। ते गङ्गदत्तम् अधिकारेण हीनं कृत्वा कूपात् बहि: कर्तुम् उद्यता: अभवन् । तद् ज्ञात्वा गङ्गदत्त: विषादम् अनुभवति स्म। ‘शत्रुणां नाश: कथं भवेत्’ इति एकान्ते चाटुकारै: सह मन्त्राणम् अकरोत्। एक: नष्टबुद्धिनाम मण्डूक: नत्वा अकथयत् -‘नीतिं विना किमपि न सिध्यति। शत्रु: शत्रुणा नाशयितव्य: इति नीति:। एषां शत्रूणां नाशाय सर्प: सहायक: भविष्यति। य: वृक्षस्य कोटरे निवसति। एवं संघर्षं विनैव शत्रुनाश: भविष्यति।’ तत: मूढ: गङ्गदत्त: कूपात् बहि: आगत्य सर्पस्य समीपं गत:। स सर्पं सादरम् उच्चै: अवदत् - ‘नागराजाय नम:।’ विषधर: अवदत् - ‘स्वागतम् सखे! किं ते प्रियं करवाणि। किमर्थं आगत: असि?’ गङ्गदत्त: अवदत् ‘त्वया सह मैत्रीं कर्तुं तव द्वारम् उपागत:।’ सर्पराज: तम् अपृच्छत् - ‘भक्ष्यभक्षकयो: मध्ये कीदृशी मैत्री?’ गङ्गदत्त: अकथयत् - ‘सत्यम्, परम् अधुना अपनानित: अहं तव साहाय्यम् अभिलषामि।’ ‘कस्मात् ते परिभव:?’ स्वजनेभ्य:। क्व ते निवास:, वाप्यां, कूपे तडागे वा?’ ‘कूपे । आगच्छ मया सह, कूपस्य अन्त: प्रविश्य मम शत्रून् नाशय।’ तत: सर्पराज तस्य वचनं स्वीकृत्य अकथयत्-‘अन्ध: अस्मि! मां कूपं नय।’ तदा तत्र गत्वा गङ्गदत्त: तस्मै प्रतिदिनं एकैकं मण्डूकं भोजनाय प्रयच्छति स्म। क्रमश: स सर्प: सर्वान् भेकान् अभक्षयत् अकथयत् च- ‘बुभुक्षित: अस्मि । प्रयच्छ मे अन्यत् भोजनम् ।’ गङ्गदत्त: अवदत् - ‘मार्गं देहि येन बहि: गत्वा अन्यस्मात् जलाशयात् मण्डूकान् आनयमि।’ तत: सर्प: तस्मै मार्गं दत्तवान् । गङ्गदत्त: बहि: आगत्य सोल्लासम् अवदत् - न गङ्गदत्त: पुनरेति कूपम् ।
उत्तराखण्ड के किस शहर को हाल ही में भारत के स्वच्छ शहरों की सूची में 69 वाँ स्थान मिला है–
पुलिस अधिनियम, 1861 की धारा 12 को पुलिस बल के संगठन, वर्गीकरण और वितरण से संबंधित आदेश और नियम बनाने के लिए अधिकृत करती है।
Considering the current thinking and practice in social science curriculum at the national level, which of the following statement is correct ? राष्ट्रीय स्तर पर सामाजिक विज्ञान पाठ्यक्रम में वर्तमान चिंतन और अभ्यास को ध्यान में रखते हुए, निम्नलिखित में से कौन-सा कथन सही है? I. The National Curriculam plan, 2005 suggested the term politics instead of civics/ राष्ट्रीय पाठ्यक्रम योजना, 2005 ने नागरिक शास्त्र के बजाय राजनीति शब्द का सुझाव दिया। II. To change the perception of current curriculum textbooks from merely didactic to offering more makes efforts./वर्तमान पाठ्यक्रम पाठ्यपुस्तकों की धारणा को केवल शिक्षाप्रद से अधिक प्रस्तावित में बदलने का प्रयास करता है।
Identify the segment in the sentence which contains the grammatical error. Diksha has been in a grumpy mood from she got up.
निम्नलिखित में किस "APP" में चैट में "UNSEND" संदेश की सुविधा उपलब्ध है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.