Correct Answer:
Option A - यय् प्रत्याहारे ‘ह’ वर्ण न परिगण्यते यय् प्रत्याहारे वर्णा: -य् ,व् , र् , ल्, ञ् ,म् , ङ् , ण् , न् , झ् , भ् , घ् , ढ् , ध् , ज् , ब् , ग् , ड् , द् , ख् , फ्, छ् , ठ् ,थ् , च् , ट् , त् , क् , प् वर्ण आते हैं और ह् वर्ण नहीं आता है। अत: विकल्प (a) सही है।
A. यय् प्रत्याहारे ‘ह’ वर्ण न परिगण्यते यय् प्रत्याहारे वर्णा: -य् ,व् , र् , ल्, ञ् ,म् , ङ् , ण् , न् , झ् , भ् , घ् , ढ् , ध् , ज् , ब् , ग् , ड् , द् , ख् , फ्, छ् , ठ् ,थ् , च् , ट् , त् , क् , प् वर्ण आते हैं और ह् वर्ण नहीं आता है। अत: विकल्प (a) सही है।