In a bag, white mobile covers and black mobile covers are in the ratio of 4 : 7. If there are 280 black mobile covers, then how many white mobile covers are there in the bag?
‘अत्यधिक’ शब्द में कौन-सी संधि है?
पुरा वृत्रासुर: देवान् भृशमपीडयत्। इन्द्रादय: देवा: प्रजापतिमुपागच्छन्। तान् प्रजापति: आगमनस्य कारणम् अपृच्छत्। देवा: अवदन्। प्रभो वृत्रासुर: अस्मान् पीडयति। तस्य शक्ते: समक्षं वयं स्थातुं न शक्नुम:। प्रजापति: अभणत् - हरि: एव अस्मान् रक्षितुं समर्थ:। तमेव शरणं गच्छाम:। देवै: साकं वैकुण्ठं गत्वा प्रजापति: सर्व वृत्तान्तं न्यवेदयत्। तत् श्रुत्वा हरि: अकथयत् - भो: प्रजापते! देवा: महर्षे: दधीचे: अन्तिकं गत्वा तस्मात् अस्थियाचनं कुर्वन्तु। तस्य अस्थिभि: वङ्काायुधं घटयत। तेन वृत्रासुरं हन्तुम् असुरान् च जेतुं पारयिष्यथ। तत: सर्वे देवा: दधीचे: तपोवनमगच्छन्। तस्य तपोवनं कपीनां क्रीडाभि: हरिणानां विहारै: अलीनां गुञ्जनै: च रमणीयम् आसीत्। देवा: दधीचे: आश्रमं प्राविशन्। तत्र ऋषिभि: परिवृतम् देदीप्यमानं दधीचिम् अपश्यम्। 8. प्रवेशं कृतवन्त: इति पदस्य पर्यायशब्द: अनुच्छेदेऽस्मिन् प्रयुक्तः। तच्चित्वा लिखत
.
In a pure semiconductor नैज (शुद्ध) अर्धचालक में
1962 के चीन युद्ध के पूर्व उत्तराखण्ड की किस जनजाति के तिब्बत के साथ व्यापारिक संबंध थे?
इनमें से कौन-सा स्थान धातु की कला, रंगीन तामचीनी और जटिल नक्काशी के लिए प्रसिद्ध है?
Under which article of the Constitution it is provided to present before the Parliament a statement of estimated receipts and expenditures of the government in respect of every financial year ? संविधान के किस अनुच्छेद के तहत, संसद के समक्ष प्रत्येक वित्तीय वर्ष के संबंध में सरकार की अनुमानित प्राप्तियों और व्यय का विवरण प्रस्तुत करने का प्रावधान है ?
Which of the following activities is not related to the way search engine work? निम्नलिखित में से कौन-सी गतिविधि, सर्च इंजन के काम करने के तरीके से संबंधित नहीं है?
Synaptonemal complex is a strucuter of : सिनेप्टोनिमल काम्पलेक्स निम्न की संरचना है–
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.