search
Q: व्यतिषजति पदार्थानान्तर: कोऽपि हेतु– र्न खलु बहिरुपाधीन्प्रीतय: संश्रयन्ते। विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्त:।। 4 .इस श्लोक में किस मणि का उल्लेख है?
  • A. स्फटिकमणि
  • B. सूर्यकान्तमणि
  • C. चन्द्रकान्तमणि
  • D. मरकतमणि
Correct Answer: Option C -

Explanations: